________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पोदकीरते हंसादिकप्रकरणम्। (२४१ ) काजलः कूजति दक्षिणश्चेत्पुनःपुनः स्यात्कृतकृत्यता च ॥ . वाम विभागे विफलं प्रयाणं हानिर्भवेत्तस्करदर्शनं च॥२६॥ लाभो भवेदक्षिणपृष्ठभागे कार्याणि सिध्यंति न वामपृष्टे ।। पृष्ठे क्षतिश्चौरभयं तथाग्रे भवेनिनादेन कपिजलस्य ॥२६॥ आत्मीयकं नाम कपिजलेति पुनः पुनर्योऽनुकरोति जल्पन।। सोत्साहमुत्साहितचित्तवृत्तिः सतित्तिरिः साधयतीष्टमर्थम् ॥ २७॥ अयुग्मसंख्याः कथिताः परस्यै कृतारवास्तित्तिरयः समृद्ध्यै ।। करोति वा व्योम निरीक्ष्यमाणे निरीक्षितस्तित्तिरिरर्थनाशम् ॥२८॥
॥ टीका ॥ ॥ कपिंजल इति ।। यदि दक्षिणेन कपिजलः पुनःपुनः कूजति तदा कृतकृत्यता स्यात् वामे विभागे प्रयाणं विफलं भवति हानिर्भवेत्तस्करदर्शनं च अत्रायं विशे. घः यो दूरदेशकार्याणि कृत्वा स्वगहं प्रति स्थितस्तस्य प्रथमं वामो विलोक्यते तदुतं यः कृत्वा विनिवृत्तः कार्याणि स दूरदेशकार्याणि “वामरवस्तद्देश्मनि कपिजल: कुशलमाख्याति"॥२५॥ लाभ इति ॥ दक्षिणपृष्ठभागे लाभो भवेदामपृष्ठेन कार्याणि सिध्यंति कपिजलस्य निनादेन पृष्ठे क्षतिर्भवेत् तथाग्रे चौरभयम् ॥२६ ॥ आत्मीयकमिति ॥ आत्मीयकं नाम कपिजल इति पुनःपुनः जल्पन्योऽनुकरोति स तित्तिरिः इष्टमर्थ साधयति कीहक सोत्साहं यथा स्यात्तथा उत्साहितचित्तवृतिः ॥ २७॥ अयुग्मति ।। अयुग्मसंख्याः कृतारवास्तित्तिरयः परस्यै समृद्ध्यै स्युः च
॥भाषा ॥ ॥कपिजल इति ॥ जो जेमने माऊं कपिजल बारंबार शब्द करै तो कृतकृत्य होय. जो कपिंजल वामभागमें होय तो गमनयात्रा निष्फल होय. हानि होय चौरदर्शन होय. जो दरदेशके कार्यकरके अपने घरमें आयस्थित होय वाके घरमें कपिंजल वामभागमें शब्द करे तो कुशल करै ॥ २५ ॥ लाभ इति ॥ कपिंजल दक्षिणपृष्ठभागमें शब्द करै तो लाभ होय. और वामपृष्ठभागमें बोले तो कार्यसिद्धि नहीं होय. और पीठपीछे बोले तो क्षति होय. तैसेही अग्रभागमें बोले तो चौरभय होय ॥ २६ ॥ आत्मीयकामिति ॥ उत्साह सहित उत्साहमें चित्तकी वृत्तिजाकी ऐसो कपिजल अपनो नाम कपिजल कपिजल या प्रकार बारंवार उच्चारण करै वो तित्तिरि इष्टअर्थकं साधन करै ॥ २७ ॥ अयुग्ममिति ॥
For Private And Personal Use Only