________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२४०) वसंतराजशाकुने-अष्टमो वर्गः।
अन्यान्क्षुधा विदधातिनादान्मिष्टान्नदो वाममुपैति केकी। मांगल्यदो नृत्यति भाषितेन प्रीतिः शुभं तस्य विलोकितेन ॥२३॥
॥ इति मयूरः ॥ संकीर्तनालोकननादयानरूहेत दात्यूहगतैर्मनुष्यः ॥सिद्धिं सदा सर्वमनोरथानां दात्यहवत्कुक्कटमामनंति ॥ २४ ॥
॥ इति दात्यूहकुक्कुटौ ॥
॥ टीका ॥ अन्यानिति ॥ अतिसुधार्तः अन्यान् नादान विदधाति यदा वाममुपैति केकी तदा मिष्टान्नदः स्यात् । यदा पुनः नृत्यति तदा मांगल्यदः तस्य भाषितेन प्रीतिः स्यात् । तस्य विलोकनेन शुभं स्यात् ॥ २३ ॥
॥ इति मयूरः॥ ॥ संकीर्तनेति ॥ संकीर्तनालोकननादयानैः मनुष्यः दात्यूहगतिमूहेत तदा सर्वमनोरथानां सिद्धिः स्यात् दात्यूहवत्कुक्कुटमप्यामनंति तत्र दात्यूह इति नाम्ना मध्यदेशे प्रसिद्धः कुत्रचिदांतुल इति जलजंतः कुक्कुटः जलकुक्कुटाकुक्कुटकुंभारोवा गुर्जरदेशे प्रसिद्धः ॥ २४ ॥
॥ इति दात्यूहकुक्कुटौ ॥
॥ भाषा ॥ छठे शब्दमें कर्म सिद्धि होय ॥ २२ ॥ अन्यानिति ॥ अत्यंतक्षुधात होय और शब्दकर वामभागमें आयजाय तो मयूर मिष्टान्नकू देवे जो फिर नृत्य करे तो मांगल्य देवे. मयूरके शब्दकरके प्रीति होय और याके देखवेकरके शुभ होय ॥ २३ ॥
॥इति मयूरः॥ ॥ संकीर्तनति ॥ संकीर्तन आलोकन शब्द गमन इनकरके मनुष्य दात्यूहकी गति ताय प्राप्त होय तो सर्व मनोरथकी सिद्धि होय और दात्यूहकी सी नाई कुक्कटकुंभी कहैहै ।। दात्यूह नाम करके मध्येदेशमें प्रसिद्ध है. कहूं वाकू दांतुल कहैं हैं. जलजंतु है कुकुट नाम जलकुलूडा वा कुक्कुट नाम कुंभारो गुर्जरदेशमें प्रसिद्ध है ।। २४ ॥
॥ इति दात्यूहकुक्कुटौ ॥
For Private And Personal Use Only