________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २३८) वसंतराजशाकुने-अष्टमो वर्गः। क्रावमाद्यै रटितैस्तथास्याः श्रुतैः सुतिः स्यादसृजोऽचिरेण ॥न सारिकायाः शकुनेन कार्य कार्य मनुष्यैः किमपीह तस्मात् ॥ १८॥
॥ इति सारिका ॥
सदा भरद्वाजचकोरयोः स्युनिनादनामग्रहणेक्षितानि ॥ सर्वत्र सर्वाभिमतार्थसिद्धयै हारीतमप्येवमुदाहरंति ॥ १९॥
॥ इति भारद्वाजादयः॥
॥ टीका ॥ स्यात् दक्षिणतश्च पित्रा कलिः स्यात् ॥ १७ ॥ कावमायैरिति ॥ तथा अस्याः कावमायैः रटितैः श्रुतैःअचिरेण असृजः सुतिः स्यात् तस्मात्तस्याः सारिकायाः शकुनेन मनुष्यैः दानादि किमपि कार्य न कार्यम् ॥ १८ ॥
॥ इति सारिका । सदेति ॥ भरद्वाजवकोरयोः सदा सर्वकालं सर्वत्र सर्वस्मिन् कार्ये निनादनामग्रहणेक्षणानि अभिमतार्थसिद्धयै स्युः हारीतमप्येवमुदाहरंति तत्राद्यस्य नामवयं मरुस्थल्यां रूपारेल इति उग्रपुरादौ लाट इति अन्यत्र मागधादी भारद्वाज इति चकोरः प्रसिद्धः हारीतः हारिलः इतिलोके प्रसिद्धः ॥ १९ ।।
॥ इति भारद्वाजादयः॥
|| भाषा॥ कलह होय. और दक्षिणमाऊं देखें तो पिता करके कलह करावे ॥ १७ ॥ कावमाचैरिति ॥ सारिकाके काका ये आदिशब्द सुनै तो शीघ्रही रुधिरको स्वत्रण कर याते सारिकाके शकुन करके कोई कार्य नहीं करना योग्य है॥ १८ ॥
॥ इति सारिका ॥ सदेति ॥ भरद्वाज चकोर इनको शब्द नाम ग्रहण देखनो ये वांछित अर्थसिद्धिके अर्थ हैं. सदा सर्व कार्यमें और या प्रकार ही हारीतकुंभी कहैहैं. ये तीननके नाम मरुस्थलीमें है. रूपारेल लाट और मागधादिक देशनमें भारद्वाज इननामनकरके प्रसिद्ध हैं. और चकोर तो प्रसिद्धही है और हारीत हारिल ये प्रसिद्ध है लोकमें ॥ १९॥
॥ इति भारद्वाजादयः॥
For Private And Personal Use Only