________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पोदकीरते हंसादिकप्रकरणम्। (२३७, वामे पठन्राजशुकः प्रयाणे शुभो भवेदक्षिणतः प्रवेशे ॥ वनेचराः काष्ठशुकाः प्रयाणे स्युः सिद्धिदाः सम्मुखमापतंतः ॥ १५ ॥ अग्रे ररंतो वधबंधनादीन्कुर्वन्ति कीटाः सुबहूननर्थान् ॥ आचक्षतेकाष्टशुकैः सहक्षान्विचक्षणाः पत्रशुकानपीह ॥ १६॥
॥ इति शुकाः ॥ कलिः समं दस्युभिरग्रदेशे पृष्टे च मित्रैः सह वामतश्च ॥ स्त्रीभिः समं दक्षिणतश्च पित्रा स्यात्सारिकायां च विलोकितायाम् ॥ १७॥
॥ टीका॥ वाम इति ॥ प्रयाणे वामे पठनराजशुकः शुभो भवेत् प्रवेशे दक्षिणतः शुभः स्यात् यः नृभाषया जल्पति स राजशुक इत्युच्यतेसम्मुखमापतंतः वनेचराकाष्ठशुकाः सिद्धिदाः स्युः ॥ १५ ॥ अग्र इति ॥ अग्रे रदंतः वधबन्धनादीन कुर्वन्ति सुबहूननाश्च इह काष्ठशुकैः सदृक्षान्विचक्षणाः पत्रशुकानाचक्षते तत्र काष्ठशुकः काष्ठवजडो भवति वक्तं न जानाति पत्रशुकस्तु दीर्घपुच्छः किंचिन्नुभाषया वक्ति ॥ १६ ॥
॥ इति शुकाः॥ कलिरिति ॥ अग्रदेशे अवलोकितायां सारिकायां दस्युभिः समं कलिः स्यात् पृष्ठे त्ववलोकितायां मित्रैः सह कलिः स्यात् वामतस्तु स्त्रीभिः समं कलिः
॥ भाषा ॥ वाम इति ॥ प्रयाणसमयमें राजशुक जो सूआ वामभागमें बोले तो शुभ होय. और प्रवेशसमयमें दक्षिणमाऊं बोले तो शुभ होय. जो मनुष्य भाषाकरके बोले है वाकू राजशुक कहै हैं. और वनमें विचरै है उनकू काष्ठशुक कहै हैं. ते काष्ठशुक सम्मुख चलो आवे वो सिद्धिदेवे बोलै है ॥ १५ ॥ अग्र इति ॥ अगाडी बोले तो वधबंधनादिक करे. और बहुत अनर्थ करै. ये काष्ठकी सी नाई जड होय है वो काष्ठशुक कहनो. बोलनो नहीं जाने है. और जाकी दीघलंबी पूंछ होय. और मनुष्यकीसी कछू भाषा नाम वाणी बोलै वों राज. शुक है ॥ १६ ॥
॥ इति शुकाः॥ कलिरिति ॥ सारिका अगाडीकू देखती होय तो चोरनसूं कलह करावे. पीठमाऊं देखती होय तो मित्रनकरके सहित कलह करावे, और वाममाऊं देखै तो स्त्रीनकरके
For Private And Personal Use Only