________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पोदकीरुते जीवितमरणप्रकरणम् । (१११) रुक्शस्त्रघातादिनिपीडितानां बमोऽधुनाजीवितजीवनाशौ ॥ यथादिशेत्पांडविकाप्रसादादाश्चर्यमुत्पादयते मनुष्यः३६८॥ किमेष जीविष्यति पृच्छयमाने प्राणी चिरं जीवति दक्षिणायाम् ॥ मरिष्यतीत्येष तु पृच्छयमाने प्राणी चिरं जीवति चोद्धृतायाम् ॥ ३६९ ॥ या वामगा तोरणसंनिवेशे तारा नु या याति निवृत्तिकाले ॥ जिजीविषू मारयते ध्रुवं सा मैव ध्रुवं जीवयते मुमूर्षुम् ॥ ३७० ॥ वामा चेष्टा वामतो यानमस्या दीप्तं स्थानं भाषणं दक्षिणेन ॥ भक्ष्योत्सर्गों वृक्षतश्चावरोहो विष्टामूत्रं पक्षिणा विप्रलंभः ॥ ३७१ ॥
॥टीका ॥ दुःखप्रदं भवति ! यत्रापरत्र भूमौ गता तेषु वर्षेषु मरणमादिशेत् ॥३६७॥ मगिति यथा पांडविका आदिशेत् तथा रुक्शस्त्रघातादिनिपीडितानां जीवितजीवनाशी वयं ब्रूमः यत्प्रसादान्मनुष्यः आश्चर्यमुत्पादयते ॥ ३६८ ॥ किमेषेति ॥ किमेष जीविष्यतीति पृच्छयमाने पोदकी दक्षिणायां तदा प्राणी चिरं जीवति । तु पुनः एष मरिष्यतीति पृच्छयमाने पोदकी उद्धृतायां तदा प्राणी चिरं जीवति॥३६९॥ या वामेति ॥ तोरणसंनिवेशे या वामगा भवति तु पुनः निवृत्तिकाले या तारा याति सा ध्रुवं जिजीविषू मारयते सैव ध्रुवं मुमूर्षु जीवयते ॥ ३७० ॥ वामेति ॥ वामचंटा वामतो यानमस्या देव्याः दीप्ते स्थले स्थान स्थितिः दक्षिणेन भाषणं शब्दः
|| भाषा॥
की देबेवारी जाननी इनते न्यारीबी भूमिमें तारा होय तो उनवर्षनमें मरण कहनो ॥ ३६७ ॥ रुगिति ॥ जैसो पांडविका कहैहै तैसोही रोगशस्त्रवातादिकनकर पीडायमान होय रहै तिनको जीवननाश हम कहैहैं जाकी कृपाते मनुष्य आश्चर्य प्रगटकरै ॥ ३६८ ॥ किमेषडति ॥ ये कहा जीवेगो ऐसे पूछे तब पोदकी दक्षिणा होय तो प्राणी चिरकालताई जीवे ये मर जायगो ऐसो प्रश्न करे तब पोदकी उदृता होय तो प्राणी चिरकाल ताई जीवै ।। ३६९ ॥ या वामगेति ॥ तोरणके प्रवेशमें जो वामगा होय और निवृत्ति होतीसमयतारा होय तो निश्चयही जीबकी इच्छा जादू होय ताय तो मारै ओर वोही श्यामा मरबेकं जाकं इच्छा होय ताय जिवावे ॥ ३७० ॥ वामेति ॥ पादकीकी आमचेष्टा होय, वाममाऊं दीप्तस्थानमें
For Private And Personal Use Only