________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २१० )
वसंतराजशाकुने - सप्तमो वर्गः ।
विभज्य भूमित्रितयं क्रमेण तेषु क्षिपेत्पण्यलवान्समस्तान् ॥ तस्यार्धहानिः खलु यत्र वामा महघेता तस्य तु यत्र तारा || ३६५ ॥ वामारवा दक्षिणतः प्रयाति श्यामा शांतं सेवते चेत्प्रदेशम् ॥ पुंसां यस्मिन्संगृहीते हृदिस्थे तं क्रीणीयादिक्रयार्थे पदार्थम् ॥ ३६६ ॥
इति पो० समर्धम० प्र० ॥ १८ ॥
आयुर्वर्षशतं हि विंशतियुतं प्रायो नराणां भवेन्न्यस्तं तद्धरणीत्रयं त्रिगणितं यत्रावनौ दक्षिणा || तावद्वत्सरमायुरिष्टमुदितं दीप्तेऽत्र दुःखप्रदं भूमौ यत्र गता परत्र मरणं वर्षेषु तेष्वादिशेत् ३६७
॥ टीका ॥
दुर्लभमपि धान्यमवश्यं समर्धी कुरुते अतिमात्रमतिशयेनेत्यर्थः ॥ ३६४ ॥ विभज्येति ॥ भूमित्रितयं विभज्य क्रमेण तेषु पण्यलवान्समस्तान क्षिपेत खलु निश्चयेन यस्य वामा तस्यार्धहानिः । यस्य तारा तस्य महर्घता स्यात् ॥ ३६५ ॥ वामेति ॥ या पोदकी वामारवा दक्षिणेन प्रयाति चेत्प्रदेशं शतिं सेवते तदा पुंसां नृणां संगृहीते हृदिस्थे यस्मिन्पदार्थ तं विक्रयार्थ पदार्थ क्रिणीयात् ॥ ३६६ ॥ शत्रुंजयकरमोचनादिसुकृतकारिमहोपाध्यायश्रीभानुचंद्र विरचितायां वसंतराजटीकायां पोदकीरुते समर्धमहर्धप्रकरणमष्टादशम् ॥ १८ ॥ आयुरिति ॥ प्रायो मानुषे विंशतियुतं वर्षशतमायुर्भवेत् तत्रिगणितं धरणीत्रयं न्यस्तं भवति यत्रावनौ दक्षिणा स्यात् तावद्वत्सरमायुरिष्टमुदितम् । दीप्ते अत्र
इति
॥ भाषा ॥
कूं करती होय ऐसी पोदकी दुर्लभ वान्यकूं अवश्य अत्यंत सस्तो करहै ॥ ३६४ ॥ दि भज्येति ॥ तीन भूमीनको विभाग करके उन भूमीनमें सब वस्तुनके कणा लेकर डाल दे फिर जाके पोदकी बामा होय ता वस्तुकी हानि होय और जाके श्यामा जेमनी होय ताकी महता होय ॥ ३६५॥ वामेति ॥ जो पोदकी वाममें शब्दकर दक्षिणमें आय जो शांतदेशमें स्थित होय तो पुरुषनके संग्रह कियो पदार्थ मनमें बेचवेकूं करतो होय तो बेचदेवे ॥ २६६ ॥ इतिश्रीवसंतराजभाषाटीकायांपोद की रुतेसमर्ध महर्घप्रकरणमष्टादशम् ॥ १८ ॥
॥ आयुरिति ॥ मनुष्यकी एकसौ बीसवर्षकी आयु है ताकी तीन पृथ्वी चालीसचालीस वर्षकी करनी. जा पृथ्वीमें तारा दक्षिण होय उतने वर्षकी आयु जाननी और दप्तिभूमिमें होयतो दुःख
For Private And Personal Use Only