________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १८०) वसंतराजशाकुने-सप्तमो वर्गः। यत्प्रीतिदानादि निजैः परैर्वा खगी खगो वा कुरुते प्रयत्नात् ॥ तत्पीतिदानादि निजैः परैर्वा समं विधत्ते दयिता पति॥ १५४ ॥धनुर्धरी चेद्बहुभिर्विहंगैरावेष्टयते स्वैः परजातिभिर्वा ॥ तत्कन्यका स्वैः परजातिभिर्वा व्यूढा सती काम्यत इत्युशन्ति ॥१५॥ पोदकीमिथुनमैथुनक्षणे वाम तो भवति कन्यका सती ॥ तादृशं तु यदि दक्षिणे तदा निश्चयेन कुलटा भवत्यसौ ॥ १५६॥ तारा जित्वा भगवत्यकस्मा-. दधिष्ठिता पादपवृन्दकं चेत् ॥राज्ञी भवेत्सा परिणीयते या भवेन्नृपत्वं द्वितये द्वयस्य ॥ १९७॥
॥ टीका ॥
ददाति ॥ २५३ ॥ यदिति ॥ यत्तीतिदानादि निजैः परैः वा खगः खगी वा प्रयत्नात् कुरुते । तत्प्रीतिदानादि निजैः परैर्वा समः दयिता पतिर्वा कुरुते ॥२५॥ धनुधरीति ॥ चेद्धनुर्धरी स्वैः परजातिभिः बहुभिर्भावहंगैरावेष्टयते तदा कन्यका व्यूढा सती स्वैः परैर्वी काम्यत इति उशंति कथयति । वृद्धा इति शेषः ॥२५५॥ पोदकीति ॥ पोदकीमिथुनमैथुनेक्षणे पोदकीमिथुनस्य मैथनं संभोगः तस्य ईक्षणं दर्शनं तस्मिन्समये यदि पोदकी वामतो भवति तदा कन्यका सती भवति यदि दक्षिणे भवति तदा असौ स्त्री कुलटा भवति ॥ २५६ ॥ तारेति ॥ यदि भगवती तारा जित्वा अकस्मात्पादपवृंदकमधिष्ठिता भवति तदा या परिणीयते सा राज्ञी
॥ भाषा॥
देह्यो होय तो पुरुष स्त्री धन देवै ॥ २५३ ॥ यदीति ॥ पक्षी का पक्षिणी प्रयत्नतें प्रीति दानादिक निज अपनेनकरके या परायनकरके करें तो पुरुष वा स्त्री येभी दोनों निज अपनेनकर वा परायेनकरके प्रीतिदानादिक समान धारन करें ।। २५४ ॥ धनुर्धरीति ॥ जो धनुर्धरी अपनी जातिके वा परजातिके पक्षीनकरके आवेष्टन होय रही हो तो कन्या वि. वहहुये पीछे अपनेन करके परायेनकरके चाहना करबेमें आवे ॥ २५५ ॥ पोदकीति ॥ स्त्रीसूं संभोग करबेको शकुन देखती समयमें जो पोदकी वामभागमें होय तो कन्या सतीशील होय. जो दक्षिणभागमें होय तो बो स्त्री कुलटा होय ॥ २५६ ॥ तारेति ॥ जो श्यामा तारा होय करके अकस्मात् वृक्षनके समूह पै जायबैठे तो जाको व्याह हुयो है सो राणी होय वाके
For Private And Personal Use Only