________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पोदकीरुते संधिविग्रहजयादिप्रकरणम् । अभ्यचितं पांडविकायुगंचेद्वियुज्यतेतोरणसनिवेशातदा जयश्रीहठतस्कराणां रणो न भावी रणदीक्षितानाम् ॥२३५॥ वामे स्वरं दक्षिणतश्च यानं शांते स्थिति तोरणभूमिकायाम् ॥ करोति वामां च गति निवृत्तौ श्यामा यदा तत्सुलभा जयश्रीः॥२३६॥ कृतापसव्यध्वनिरुद्धृता चेद्दीप्तं श्रयेत्तोरणसंनिवेशे॥ प्रदक्षिणं याति निवृत्तिकाले तदा युयुत्सोर्मरणं रणे स्यात् ॥२३७ ॥ तारस्य दुर्गायुगलस्य मध्यात्रिवृत्य चेद्दच्छति वाममेका ॥ वामानिवृत्तावपि चेत्तदा स्यात्सशस्त्रघातो विजयो नृपस्य ॥ २३८॥
॥ टीका ॥
अभ्यर्चितमिति।यदि अभ्यर्चितं पांडविकायुगं चेत्तोरणसंनिवेशेवियुज्यतेतदाहठतस्कराणां जयश्रीर्भवति रणदीक्षितानां रणो न भवति ॥ २३५ ॥ वामे इति । तोरणभूमिकायां यदि पांडविका वामे स्वरं कृत्वा दक्षिणतः यानं शांते स्थिति क. रोति च पुनः निवृत्ती वामां गतिं विधत्ते तदा जयश्रीः सुलभा भवति ॥ २३६ ॥ कृतति ॥ यदि तोरणसंनिवेशे कृतापसव्यध्वनिरुता दीप्तं श्रयेत्तथा निवृत्तिकाले प्रदक्षिणं याति तदा युयुत्सोः रणे मरणं स्यात् ।। २३७ ॥ तारस्येति॥ यदि तारस्प दुर्गायुगलस्य मध्यादेका निवृत्य चेदामं गच्छति निवृत्तावपि वामैका भव
भाषा ।
वारो संग्राम होय ॥ २३४ ॥ अचित इति ॥ जो पूजन कियो हुयो पोदकीको जोडा जो तोरणमें लीन होय जाय तो हठ नाम बलात्कारी तस्कर इनकी जयश्री होय.
और रणवालनको संग्राम नहीं होय ॥ २३५ ॥ वामेति ॥ तोरणकी पृथ्वीमें जो पोदकी चामभागमें स्वरकरके फिर दक्षिण भागमें शांतस्थानमें स्थिति करे फिर निवृत्ति होती समय वामगति करे तो जयश्री सुलभ होय ॥ २३६ ॥ कृतेति ।। जो पोदकी तोरणमें जेमने मांऊ शब्द कर और उद्धता होय दीप्तस्थानमें वा दप्तिदिशामें स्थित होय फिर वगदती समयमें दक्षिणभागमें होय तो युद्ध कर्ताको रणमें मरण होय ॥ २३७ ॥ तारस्यति ।। ताराके युगलमेंसू एक निवृत्त होय करके वाममांऊकू गमन करे और निवृत्तिमें भी वाम
For Private And Personal Use Only