________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पोदकीरुते अधिवासनप्रकरणम्। . (९३) एवं प्रकरणान्यत्र चत्वार्येव नरेंगिते ॥ सामस्त्येन च वृत्तानां पंचाशत्परिकीर्तिताः ॥३॥ इति वसंतराजशाकुने नरेगितफलोपदेशनं नाम पप्टो वर्गः॥६॥ वंदेशकुनदेवीदं तव ज्ञानं शुभास्पदम् ॥ कालत्रयसमुद्भुतसंशयोच्छेदकारकम् ॥ १॥ यतोऽखिलैः शाकुनशास्त्रविज्ञैः श्यामोदिता सर्वविहंगमानाम् ॥ प्रधानभूता प्रथमं प्रयत्नात्तेनाभिदध्मः शकुनानि तस्याः ॥२॥
॥ टीका ॥ तुर्दशभिवृत्तरंगस्फुरितमाख्यातं कथितम् ॥२ ॥ एवमिति ॥ पूर्वोक्ताकारण चवार्येव प्रकरणान्यत्र नरेंगिते भवन्ति सामस्त्येन समग्रसंख्यायां वृत्तानां पंचाशत्प. रिकीर्तिताः ॥ ३॥ वसन्तराजति ॥ वसंतराजाभिधाने ग्रंथे नरेंगितं विचारितं विशदीकृतं शेषाणि ग्रंथविशेषाणि पूर्ववत्। इति शत्रुजयकरमोचनादिसुकृतकारिभिर्महोपाध्यायश्रीभानुचंद्रगणिभिर्विरचितायां वसंतराजटीकायां नरोगिते षष्ठो वर्गः समाप्तः ॥ ६॥ . अथ शकुनदेवतायाः प्रथमं स्तुतिमाह ।। वंदे शकुनदेवीति ॥ हे शकुनदेवि इदं तव ज्ञानं वंदे कीदृक् ज्ञानं शुभास्पदं शुभस्य श्रेयसः आस्पदं गृहम् । पुनः कीदृक् कालत्रयसमुद्भूतसंशयोच्छेदकारकं भूतभविष्यवर्तमानलक्षणं कालत्रयं तत्र समुद्भूतः उत्पनो यः संशयः संदेहस्तस्योच्छेदो ध्वंसः तस्य कारक कर्तृकम् ॥ १ ॥ यतोखिलैरिति ॥ तेन कारणेन प्रथमं तस्याः श्यामायाः
॥ भाषा॥ स्फुरण कयो ये चार प्रकरण नरेंगित वर्गमें हैं समग्र संख्या पचास श्लोक कहे हैं । इति श्रीजटाशंकरतनयज्योतिर्विच्छीधराविरचितायां वसंतराजशाकुनमा...
पाटीकायां नरेंगितं नाम षष्ठो र्गः समाप्तः॥ ६ ॥ . अब शकुनदेवीकू प्रथम स्तुति कहैहै ॥ हे शकुन देवी कल्याणको स्थान, और भूतभविध्यदर्तमान इन तीनों कालनमें उत्पन्न हुयो संदेहकू दूर करवेवालो जो तुम्हारो ज्ञान ताय में नमस्कार कर हूं ॥ १ ॥ यतोखिलैरिति । समग्रशाकुन शास्त्रके वेत्ताने सर्वपक्षीनके मध्यमें श्यामा मुख्य श्रेष्ठ कहीहै ता कारणकर प्रथम माश्याके शकुन यत्नते कहै हैं ॥
For Private And Personal Use Only