________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(८२) वसंतराजशाकुने-षष्ठो वर्गः। मृत्युः सुतानां रुदितेन पृष्ठे लाभो भवेत्तस्य निवर्तनेन। मृत्यस्तथाऽग्रेरुदितेन गंतुः सिद्धिं विधत्ते रुदितं रिपूणाम्॥१६॥ उग्रं भवेद्रोदनमग्रभागे भयं भवेद्वह्निविभागभूते ॥ नैर्ऋत्यकोणे रणमार्गरोधो वायव्यकोणे रुदितं समृद्धयै ॥१७॥ प्रष्ठाग्रयोदक्षिणवामयोश्च सिद्धिः सदा तोरणरोदनेन ॥ शुभोप्यऽसम्यग्यदि रोदनार्थों ज्ञातो विभाव्यः स पुनस्तथापि ॥१८॥ ॥ इति श्रीवसंतराजशाकुने नरेंगिते द्वितीयमुपश्रुतिप्रकरणम् ॥ २॥
॥टीका ॥ विधत्ते ॥ १५॥ मृत्युरिति । सुतानां पृष्ठे रुदितेन मृत्युः स्यात् तत्र निवर्त्तनन लाभो भवेत् तथाऽग्रे रुदितेन मृत्युः स्यात् रिपूणां वैरिणां रुदितं सिद्धिं विधत्ते ॥१६ उग्रमिति ॥रोदनमग्रभागे उग्रं भवेत् किंचिच्चिताविधायके दुष्टमित्यर्थः । वहिविभागभूते अमिदिगुद्भवे रुदिते भयं स्यात् नैर्ऋत्यकोणे गदिते रणमार्गरोधः स्यात् रणं च मार्गरोधश्चेति द्वन्द्वः । वायव्यकोणे रुदितं समयै स्यात् ।।१७ ॥ पृष्ठाग्रयोरिति।।पृष्ठाग्रयोः दक्षिणवामयोश्चेति तोरणरोदनेषु सदा सिद्धिः स्यात् यदि शुभः असम्यग्वा रोदनार्थी ज्ञातः स्यात्तदा सः रोदनार्थः पुनस्तथा विभाव्यः ॥ १८ ॥ . इति वसंतराजशाकुने व्याख्यायां नरगिते उपश्रुतिप्रकरणं द्वितीयम् ॥ २॥
॥ भाषा ॥ करै तो संपूर्णकाम मनोरथ प्राप्त होय ॥ १५ ॥ मृत्युरिति ॥ पीट पिछाडी रुदन होय तो पुत्रनकी मृत्यु होय निवर्तन हुयेते अर्थात् पीछो वगद आवे तो लाभ होगा. और अगाडी रुदन होयतो गमन काकी मृत्यु होय, और जो वैरीनके रुदन हाय नी सिद्धिकर । ॥ १६ ॥ उग्रमिति ॥ और अग्रभागमें रोदन होय तो उग्रहोय कळूक चिताको करववारोहोय. और अग्नि कोणमें रुदन होय तो भय होय, और नैर्ऋत्यकोणमें लदन हाच तो रग मार्गको रोध होय, और वायव्यकोणमें रुदन होय तो समृद्धिके अर्थहोय है ।। १७ ।। पृष्ठाग्रयोरिति ॥ तोरणभांगमें रुदन हो तो होय सो अगाडी पिछाडी जमनो बायो सदासिद्धिको देनेवालोहै, और जो रुदनको अर्थ जानले शुभहै कि, अशुभ है तो फिर तैसोही विचारकरलेनोयोग्य है ॥ १८ ॥
इति श्रीमन्जटाशंकरतनयज्योतिर्विच्छीधरविरचितायां दसंतरा
जशाकुनमा० नरेंगिते उपश्रुतिप्रकरणं द्वितीयम् ॥२॥
For Private And Personal Use Only