________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailasagarsur Gyanmandir
वर्धमान
चरिश्रम
युवयोमहर्यक ।
रख बनिश भाव"s६ ॥ कुर्वतोः स
जो प्रियौ सुसहृदो ममोत्तमौ । याम्यहं जनपदे निजे इतं ॥ सत्यतां च युवयोर्विलोक्य वै। नि-
श्चितं मनसि मे चमत्कृतः ॥ ४५ ॥ प्रेषयिष्य इद वस्तुवृंदकं । चीनतोऽत्र युवयोमहर्यकं ॥ क्षौ. १५॥
मवस्त्रवरशर्करादिकं । विक्रयार्थमभितोऽतिलानदं ॥४६॥ कुर्वतोः सपदि विक्रयं च वां । तत्कयाणकगणस्य लाजतः ॥ लाभ एव ह्यनिश भविष्यति । सत्यतैकपरयोर्धनप्रदः ॥४७॥ कृतविनिश्चय एवमथो गतो। जनपदे स निजे सुहृयुत्तमः ॥ उलयबंधुवरामितसत्कृतः । सुधनिको धनलाजसमुत्सुकः ॥ ४० ॥
हे मारा प्रिय अने उत्तम मित्रो! हवे हुं तुरत मारा देशमा जउं . तमो बन्नेनुं प्रमाणिकपणुं जोइने खरेखर ढुं मारा 2 मनमा आश्चर्य पाम्यो छु. ।। ४५ ।। हवे हुँ तमो बन्नेने सर्व रीते अतिलाभ आपनारो तथा घणी किम्मतनो रेशमी वस्त्र तथा
साकर आदिक जत्थाबंध माल चीनथी अहीं वेचवामाटे मोकलतो रहीश. ॥ ४६॥ ते जत्थाबंध मालतुं नफाथी तुरत वेचाण करवायी तमारा प्रमाणिकपणाथी तमोने हमेशां द्रव्य आपनारो लाभज थशे. ।। ४७ ॥ एवी रीते करार करवाबाद ते बन्ने उत्तम भाइओथी अत्यंत सत्कार पामेलो ते द्रव्यवान उत्तम मित्र यूलनचंग धनना लाभनी उत्कंठाथी पोताना चीनदेशमा गयो. ॥४८॥
%EXAMPARANASHAKA
CATEGGARALACROCALCCARE
४॥४५॥
For Private And Personal Use Only