________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kailasagarsur Gyanmandir
बर्षमान
चरित्रम
॥१४॥
अहो वैदेशिका विश्वे । विश्वस्ता एतयोः सदा॥व्यापारिणः स्वकीयानि। वस्तूनि प्रेषयंत्यरं ॥४१॥ विक्रयार्थ स्वलानाय । मन्त्रबारादिवासिनः ॥प्रेषयिष्येऽप्यहं चात्र । वस्तुजातं ममैतयोः ॥१२॥ ॥ युग्मं ॥ एवं चिंतयतस्तस्य । मास एको विनिर्ययौ ॥ ताभ्यां सन्मानितस्याथ । वाणिज्यं पश्यतस्तयोः ॥ ४३ ॥ अथैकदा यूलनचंगकोऽसौ । तं वर्धमानं खलु पद्मसंयुतं ॥ व्यजिझपत्स्वं नगर यियासुः । कृतांजलिः विनयावनम्रकः ॥४४॥
अहो ! मलबारआदिक देशमा रहेनारा सघळा परदेशी व्यापारीओ आ बन्ने भाईओपर विश्वास आवचाथी हमेशा पोताना लाभ पाटे पोतानो माल तुरत वेचवाने तेमनापर मोकले छ, माटे हुँ पण मारो माल ( वेचवा माटे) आ बन्ने भाइ
ओने अहिं मोकलीश. ॥४१॥ ॥ ४२ ॥ एम विचार करतांथकां ते चन्ने भाइपोथी सन्मान पामेला, तथा तेश्रोनो
व्यापार जोता एवा ते यूलनचंगनो एक मास वीती गयो. ॥ ५३॥ हवे एक दिवसे ते यूलनचंग पोताना नगरप्रते जवानी 18| इच्छाथी विनयथी नम्र थइ हाथ जोडी पलसिंहसहित ते वर्धमानशाहने विनंति करवा लाग्यो के, ॥ ४? it
॥४४॥
For Private And Personal Use Only