________________
Shri Mahavir Jain Aradhana Kendra
वर्धमान
॥११४॥
www.kobatirth.org.
Acharya Shri Kailassagarsuri Gyanmandir
संपूर्णे तपसि तस्यो - यापनं साकरोन्मुदा ॥ मुद्रिकाणां तया तत्र । लक्षयी व्ययीकृता ॥ २ ॥ भार्यया पद्मसिंहस्य । महाबुद्धिनिधानया ॥ विदितं ज्ञानपंचम्या - स्तपो धर्मविधित्सया ॥ ३ ॥ उद्यापनं तथा चक्रे । तपते शुभावतः ॥ विदिता ज्ञानजक्तिश्च । महोत्सवपुरस्सरं ॥ ४ ॥ अर्हदागमशास्त्राणि । लेखितानि तया तदा ॥ व्ययो द्विलकमुद्राणां । कृतोऽत्र शुजभावनः ॥ ५ ॥ जगडोर्निजपुत्रस्य । वीवादः श्रेष्टिना कृतः ॥ अघोर्हि वर्धमानेन । त्रिलक्षमुद्रिकाव्ययात् ॥ ६ ॥ उष्ट्राणां सहस्राणि । चारणेभ्यस्तदा ददौ । चत्वारि चतुरः श्रेष्टि-वर्योऽसौ वर्धमानकः ॥ ७ ॥
अने तप पूरुं थये तेणीए हर्षथी ते ( तप )नुं उद्यापन कर्यु, तेमां तेणीए वे लाख सोनामहोरोनो खर्च कर्यो. ॥ २ ॥ ( तेवी रीते ) पद्मसिंहशाहनी महाबुद्धिना निधानरूप खीए ( कमलादेवीए ) धर्म करवानी इच्छाश्री ज्ञानपंचमीनो तप कर्यो. ॥। ३ ।। अने ते तपने अंते शुभभावथी तेणीए उद्यापन करें, अने महोत्सवपूर्वक ज्ञानभक्ति करी ।। ४ ।। ते वखते तेणीए जिनेश्वरमवना आगम शास्त्रो लखाव्यां, अने तेमां शुभभावथी वे लाख सोनामहोरोनो तेणीए खर्च कर्यो ।। ५ ।। वर्धमानशाह शेठे पोताना न्हाना पुत्र जगदुशाहनो त्रण लाख सोनामहोरोनो निचे खर्च करी विवाह कर्यो || ६ || ते वखते चतुर अने शेठीआओम पण महोटा एवा आ वर्धमानशाह शेठे चार हजार ऊंट चारणोने आप्या. ॥ ७ ॥
For Private And Personal Use Only
+ चरित्रम्.
॥११५॥