________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वास्तो स्थमम्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म // 45 मः अनुवादपदागुणानांतत्रस्वतःसिद्धत्वनतुप्रशंसार्थमारोप्यमाणत्वमितियोत्पते सिद्धस्यकथनमनुवाददातिप्रसिद्धः टीका नचानुवादस्यगीतत्ववर्णनंद्वयोरपिधात्वोः समानार्थकत्वात्पुनरुक्तिरूपमितिशक्यं गुणानुवादपदस्यगुणानामनुवादोय। तिव्य धिकरणबहुव्रीहिणाअधिकरणार्थघजावाग्रंथार्थकत्वात् श्रीभागवतादिषुनिवृत्ततरुपगीयमानाद्भवौषधाच्छ्रोत्र मनोभिरामात् कउत्तमश्लोकगुणानुवादादित्यादौतथावर्णनाच्च किंच सरसिजेकमलेइवआयतेविस्तीर्णलोचनेयस्यसत Eथा स्वानंदतुंदिलःपद्मदलायतविलोचनइत्युक्तेः तादृशोपि सूक्ष्मदृक् अल्पनेत्रावस्तुतस्तु सूक्ष्मदुईयमपिवेदशास्त्रादिसर्व | तात्पर्यपश्यति जानातीतितथा अथवा सूक्ष्मस्य ब्रह्मणादृक् ज्ञाता इत्येवविग्रहः दृग्ज्ञानेज्ञातरित्रिष्वित्यमरः एपेस। भूतेषुगूढोत्मानप्रकाशते दृश्यतेत्वय्ययावुझ्यासूक्ष्मयासूक्ष्मदर्शिभिरितिकठश्रुतिः सूत्रितंचभगवताबादरायणेनआनु मानिकाधिकरणे सूक्ष्मतुतदर्हत्वादिति अपिच अच्युतैरत्रुटितैर्गुणैरज्जुभिःसुष्ठासमंतात्यंत्रितोपिबद्धोपिनित्यमेव मुक्तः वस्तुतस्तुभगवद्गुणैर्बद्धः स्नहविशेषात् तथापिनित्यमुक्त ईश्वरत्वात् नमेमोक्षोनबंधनमित्येकादशरकंधेगवद्वा / क्यात् एतादृशःमःसंसारमोचनसमर्थोवल्लभः सत्वादिगुणत्रयोद्भवात् बंधनादच्यात् यःस्वयंढरज्जुबद्धोपिसर्वदा - मुक्तःतस्यसामान्यरज्जुजन्यबंधनतुअतीवसुकरच्छेदमतस्तथाकरोत्वितिभावः गुणोप्रधानेरुपादौमौामदेवकोदरे शल्वेसत्वादिसध्यादिविद्यादिहरितादिष्वितिबिश्वः अत्रवस्तुतोविरोधाभावेपिविरोधस्यप्रथमप्रतातिविषयत्वाद्विरोधोऽ For Private and Personal Use Only