SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir REERस्स्स्स्स्स्स्स्स्स्स्स्स्स्स्स्स्स Durमम्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म तां द्विगोश्चेतिडीप् निजप्रतापेनजर्हति प्राकृतोग्निस्तुस्वतःसंतापकः किंपुनःप्रकृष्टतापेनकरणेन सवल्लभाख्यः ईश्वरः अपायात् स्वरुपाज्ञानप्रयुक्तानाशात् प्रकर्षेणपायात् अस्यापायत्वंतुबुद्धिनाशात्पणश्यतीत्यादिप्रमाणेषुप्रसिद्धं इह क्रमाच्चंद्रवीतिहोत्रयोः प्रत्याशीतोष्णयोर्जाड्यतापहरणविरुद्धमितिविरोधाभासः गोसुधाझरप्रतापरुपयोः प्रतिबंधक योः सत्त्वेपिजाड्यतापनाशाख्यकार्योत्पत्तिवर्णनात्तृतीयाविभावनालक्षणंतुकुवलयानंदे कार्योत्पत्तिस्तृतीयास्यात्सत्य वागीशितापिकविगीतगुणानुवादोयःसूक्ष्मदृक्सरसिजायतलोचनोपि // स्वायंत्रितोच्युतगुणैरपिनित्यमुक्तोबंधाद्गुणप्रभवतःपभुवल्लभोव्यात् // 39 // | पिप्रतिबंधकइति गोसुधाझराणांप्रतापस्यचजाड्यतापत्रययोर्हरणेकारणत्वविवक्षणेतुपंचमीसा लक्षणंतूक्तमधस्तात् / भुजंगप्रयातंवृत्तं लक्षणंतु भुजंगप्रयातंभवेद्यैश्चतुभिरिति // 38 // वागिति वागीशिता देवगुरुरापि कविना उशनसा गीतागुणानुवादा गुणस्तावकग्रंथायस्यसः इदंपूर्वोक्तरीतिकाद्वैरान्नसंभवति वस्तुतस्त्वाधिदैविकवाणीपतिः पंडितैः कवयितृभिर्वा गीतगुणानुवादश्च जीवआंगिरसोवाचस्पतिरित्यमरः कविः काव्यस्यकर्तरि विचक्षणेदैत्यगुरावितिहै | स्यरcti For Private and Personal Use Only
SR No.020876
Book TitleVallabhacharya Stuti Ratnawali Prakash Sahit
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy