________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व०स्तो टीका कायांस्फुटं शुचिःशुद्धोग्निरूपोवा शुचिर्दीष्मानिशृंगारेष्वाषाढेशुद्धमंत्रिणि ज्येष्ठेचऍसिधवलेशुद्धेऽनुपहतेत्रिष्वितिमेदिनी एवंभूतोद्भुतराश्चर्यस्ठानंबल्लमोमयिकृपयतु पूर्वश्लोकेशरणगमनमुक्तं तदपिपुष्टिमार्गेऽनुग्रहैकसाध्यमितिकृपेहपार्थ्यते उक्तलक्षणकोविरोधाभासोलंकारः समर्थनीयस्पाद्भुतस्थानत्वस्याश्लिष्टविशेषणैःसमर्थनाच्छ्रेषमूलकंकाव्यलिंगमपि पूर्व वित्पथ्यायांपत्तं॥३णाद्विजेंद्रइति द्विजेंद्रोनिशाकरःसहिअजस्रनक्तंदिवनप्रकाशते नापिगोसुधां किरणसंबंध्यमृतंप्रवहति द्विजेंद्रोपिजर्हतिजाड्यंजनानांविराजनजांझरै!सुधायाः // त्रितापीप्रतापनवैश्वानरोपिप्रपायादपायात्सवोवल्लभेशः // 38 // REERR SEBLEEDEDDODERODEDREDONDEDE ODBDBDI सुधाकरत्वात्तद्वैशिष्टयत्वस्त्येव शीतकिरणत्वान्नजाइयशैत्यंहरति प्रत्युततदुत्पादयति अयंतुब्राह्मणेंद्रः अजस्रसंततं / विराजन्दाप्यमानःसन् गोसुचायाझरैः वचनामृतस्पप्रवाहैः करणभूतैः स्वर्गेषुपशुवाग्वजदिङ्नेत्रघृणिभूजले लक्ष्यदृ टयास्त्रियांपुसिगौरिति प्रवाहोनिझरोझरइतिचामरः जनानांजाड्यंजडावं अज्ञानकृतंमौढ्यंजर्हर्ति अतिशयेनपुनः // 44 // पुनर्वाहरति तथावैश्वानरोग्निरपि त्रितापी आध्यात्मिकाधिदैविकाधिभौतिकाख्यानांत्रयाणांतापानांसमाहारस्त्रितापी RRRRRRRRRRRR For Private and Personal use only