________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्रत्वमेवपुनराहास्त्रिभिः द्विजेत्यादिभिः योद्विजराजश्चंद्रोप्यकलंकीलांछनशून्यः द्विजराजःशशधरइत्यमरः किंच कविः शुक्रोपिकृतंदैवस्यदेवसमूहस्पजीवस्यबृहस्पतेश्वभाविकंक्षेमंयेनसतथा जीवास्यात्रिदशाचार्यद्रुमभेदेशरीरिणीत्यभिधा नचिंतामणिः भावुकंभविमव्यंकुशलक्षेममस्त्रियामित्यमरः शुक्रोहिदैत्यगुरुस्तत्पक्षपातातिशयादसुरद्विषांदेवानांगुरुत्वेन / तदेकपक्षपातिमाधिवणस्यचनकदापिशुभंकरोति अतएवज्योतिर्विदः परस्परस्यशत्रुतांगुरुशुक्रयोर्वदंति अतश्चित्रमि द्विजराजोप्यकलंकीकविरपिस्तदैवजीवविकोयः // कृष्णानुराग्यपिशुचिःकृपयतुमयिवल्लभोगतभूः // 3 // दम् अन्यच्चकृष्णानुरागीश्यामरंगविशिष्टोपिशुचिर्धवलइतिविरोधाभासः वस्तुतरतुद्विजराजोबाह्मणराजः अपिपुनः अ कलंकी अपवादरहितः कलंकोंकापवादयोरितिहमः कविर्विद्वानकवनकर्तावा कविर्वाल्मीकिशक्रयोः सूरौकाव्यकरप्सी तिमेदिनी तथाकृतंदैवजीवानांकल्याणयेनसतादृशः कृष्णेऽनुरागोभक्तिस्तद्वान् रागोऽमरक्तामात्सर्येक्लेशादौलोहितादि वितिशाश्वतः सोपसर्गस्यापिरागशब्दस्यरंगपर्यायत्वंतुकुवलयानंदोदाहते अनुरागवतीसंध्यतिविशेषोक्त्युदाहरणेचंद्रिय ceeeeteedessedBeatest For Private and Personal Use Only