________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व० स्तो. तत्पक्षेकलुषशब्दो गुणपरः अथवा मुख्यपक्षेकलुषवंतः कृताइत्यर्थः तत्करोतीतिणिचिप्रातिपदिकाद्धात्वर्थेबहुलमिष्ठवच्चे टीका ति इष्ठ वत्कार्यातिदेशातविन्मतोलुगितिमतुपोलुक् पक्षांतरेत्वाविलपर्यायात्कलुषशब्दादेवणिचिकर्मणिक्तः कलुषत्वा / // 43 // विलेपापातमेदिनी तथाचयत्पथममेवकलुषितमलिनंतस्यपुनःकृष्णरसेश्यामरंगेप्लावनेनविमलीकरणं अतीवाश्वर्यकरं al विष्णुनारायणः कृष्णइतिकृष्णेनीलासितश्यामकालश्यामलमेचकाइतिचामरः रसोगंधरसेजले शृंगारादौविषेवीर्येतिक्ता RELRREEEEEEEEEEEEEEEEEसम्म कलिकलुषितमनुजनुष:कृष्णरसप्लावयनविमलयनियः // तमहंचित्रचरित्रंशरणंश्रीवल्लकलये // 36 // 989902020000RRRRRRRRRRRRRRRRRRRRERA दोद्रवरागयोरितिमेदिनी अश्चित्रचरित्रं अद्भुतकर्माणं अतएव श्रीवल्लभ भगवदभिन्नं भगवतोविरुद्धधर्माश्रयाद्भुतक मत्वात् तंशरणंकलयेवजामीत्यर्थः कलेधातोःकामधेनुत्वात अत्रविमलीकरणरूपकार्यसंपत्तेषेणविरुद्धकारणजन्य त्ववर्णनाच्छेषमूलकोविज्ञावनालंकारः विरुद्धाकार्यसंपत्तिदृष्टाकाचिद्वितावनेतिकुवलयानंदेतल्लक्षणात पथ्यावत्तम् / / लक्षणंतु त्रिष्वंशकेषुपादोदलयोरायेषुदृश्यतेयस्याः पथ्येतिनामतस्याश्छंदोविद्भिःसमाख्यातमिति // 36 // अद्भुतचरि For Private and Personal Use Only