________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बाध्ययम्यम्म्म्म्य लंकारः लक्षणंतुकाव्यप्रकाशे विरोधःसोऽविरोधेपिविरुद्धत्वेनयद्वचइति दृढगुणरूपप्रतिबंधकसत्वेपिमोक्षाख्यकार्यव र्णनादुक्तलक्षणकातृतीयाविभावना दृढगुणबंधनसत्वपि नित्यमुक्तस्यपरबंधनमोक्षाख्यकार्यकर्तृत्वौचित्यातद्वितीयास मभेदः सारुप्पमपिकार्यस्यकारणेनसमविदुरितिकुवलयानंदतल्लक्षणात् अथवानित्यमुक्तपदस्यसाभिप्रायत्वात्परिकर एवास्तु // 39 // एवंविरुद्धचरित्रनिरूपणेनागवत्त्वमुक्तं तस्यापितदेजतितन्नैजति अणोरणीयान्महतोमहीया कृष्णोपिवास्तवतयाजनशासनायतत्सेवनादिकृतिमातकुशलंविधित्सुः // आसीनृविग्रहइहासुरमोहनायश्रीवल्लभतमुपयामिपरंकृपालुं // 40 // 822228888 8882.eeeeeeeeeeeeD2B8B8BBBBLE 8428422023 न् आसीनोदूरव्रजतिशयानोयातिसर्वतइत्यादीशावास्यतैत्तिरीयकठवल्यादिश्रुतिसिद्धविरुद्धधर्माधारत्वात एवंसतिस्व / B स्पैवसेवनं किमर्थमित्यत्राहुः कृष्णइति वास्तवतया यथार्थतयाविचारसाक्षात्कृष्णोपि यःजनानांजन्ममरणशालिनां |संसारिणांशासनाय अर्थात्सेवाप्रकारयाहणायतस्यकृष्णस्यसेवनादिकृतिमान् आसीत् आदिशब्देनश्रवणादयः स वैशक्तिप्रकाराः संगृह्यते कृतिश्चपुन:पुनरावृत्तिरूपा चतुर्लक्षण्यांतृतीयाध्याये साधनानिव्याख्यायफलाध्यायारंगे / For Private and Personal Use Only