________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir णाकरोत् लुप्तस्यानादिसिद्धश्रुतिमतस्यपुनःप्रचारेणशिष्यान् विस्तारितवानितिवा यात्रामिषादितिहेतोर्वाक्यत्रयेप्यनु कर्षणबोधनार्थश्चकारः प्राकृतवदीश्वराणांनयात्रामात्रोद्देशेनपरिभ्रमणंसंभवतीतिभावः तथा शिखरीशगूढं व्रजदेशेगि रिराजइति प्रसिद्धिमत्वात् शिखरिणांपर्वतानां ईशे गोवर्द्धनेगुप्तंश्रीशंगोवर्द्धनोद्धरणसामयिकंतादृशाकृतिश्रीनाथाख्या गवत्स्वरूपं इहअस्मिन्लोकेव्यानक व्यक्तीकृतवान् सर्वलोकदृग्गोचरंकृतवानित्यर्थः किंभूतंतत्स्वरूपं स्वकेलीति विविधस्वकीयलीलाविशिष्टं तथाचसेवाप्रकाराविष्करणश्रीभागवतविवरणादिनालीलाअपिस्फुटीकृतवानित्यर्थः सतांदै / वानां हितायेतिदिग्विजयादिषुसर्वत्रप्रयोजनतयान्वेति सावल्लभः एतन्नामकआचार्यः अव्यातरक्ष्यात अथवा सव। भइत्येकंपदं वल्लोनप्रियेणश्रीनाथेनसहितः प्रांतत्वादाचार्योव्यादित्यर्थः इदंश्रीनाथस्वरूपप्रकटनंतुद्वितीयस्मि / इन्दिग्विजयनिर्वृत्तं तथाहिश्रीमदाचार्या वंपरिकामंतोयदालोकेझाडखंडीतिप्रसिद्धंस्थलंप्राप्तास्तदातत्रागवदाज्ञाभूत् / / / यद्देवदमनोनागदमनइंद्रदमनइतित्रिभिर्नामाभिःप्रसिद्धोगिरिराजेऽहमस्मितदिहागत्यमांप्रत्यक्षीकुरुध्वमिति ततस्तस्या नुलंध्यत्वात्पूर्वमिदंविधायानंतरमितएवपरिक्रमणक्रमःप्रारप्स्यतइतिनिर्धार्यमध्यतएवव्रजदेशंगतवंतः तत्रगोवर्द्धनगि रिमाप्यतदुपत्यकायांसिद्भूपांडेनामकस्यकस्यचिद्विजस्यगृहबाह्यवेदिकायांक्षणविश्रांतवंतः सहिद्विजोऽत्यंतभक्तःपरम | कृपालुनाश्रीनाथेनममंत्वयाप्रत्यहंपयोपणीयमितिवाज्ञप्तआसीत् अथतदाश्रीमदाचार्यानालोक्यातिथ्यायानुयुंजानं For Private and Personal Use Only