________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बास्तो acredito तंगृहस्वामिनंद्विजंअस्मद्गुरुभिरशिष्पस्पकिंचिदपिनादीयतइतिकृष्णदासाख्यःसेवकोयावदुत्तरयामास तावत्कृपातिशया द्भगवत्कृतपयोर्थतत्कुमारिकाव्हानश्रुतवंतः ततस्तन्निवेद्यप्रतिनिवृत्तपास्वस्यागवदर्शनौत्कंठ्यात् पुत्रियस्मैत्वयादग्धं // 33 // समाप्तक्वसभगवास्तिष्ठतीतिपृष्टयाचतयानिवेदितेनपथा पर्वतोपरिषयांतोमध्येमार्गसहर्षमभिमुखमागतेनतेनैवगोवर्ध नधरेणस्वयंसरमसंसमाश्लिष्यान्योन्यमुखाब्जावलोकनकुशलप्रश्नादिनासमंतेनागवतापरमानंदमविदंत अथोपथमत: प्रक्रांतंपरिक्रमणंसमाप्यसकुटुंबमिहागत्यविधीयतांसेवनमित्याज्ञप्तास्तथैवकरिष्यइतिविज्ञाप्य कंचित्कालंसेवनंकृत्वाऽ प्सरः कुंडपरिसरगव्हरनिवासिरामदासाभिख्यौदीच्यद्विजन्मनेसेवनाज्ञांदत्वाविप्रयोगाकृष्टचित्ताअपिभगवदाज्ञयाकथं / कथमपिततोनिर्गत्यप्रतिज्ञातपरिक्रमणपुरोक्तस्थलात्पुनरुद्भावयतिस्मेतिकथासंदर्भः विस्तरस्तुभाषासंस्कृतमयाभ्यां श्रीनाथपाकट्यनिरूपणग्रंथाभ्यामवगंतव्यः श्रीनाथस्वरूपस्यसाक्षाद्भगवत्वगोवर्द्धनधरणसामयिकत्वादिकंतुगर्गसंहिता यांगिरिराजखंडे कदंबखंडेतीर्थचलीलायुक्तोहरिस्सदा तस्यदर्शनमात्रेणनरोनारायणोभवेत् 1 यत्रवैराधयारासेशृंगारोऽ। कारिमैथिल तत्रगोवर्धनेजातंस्थलंशृंगारमंडलं रयेनरूपेणकृष्णेनधृतोगोवर्धनोगिरिः तद्रूपंविद्यतेतत्रराजशृंगारमंडले३ अन्दाश्चतुःसहस्राणितथाचाष्टशितानिच गतास्तत्रकलेरादौक्षेत्रेशृंगारमंडले 4 गिरिराजगुहामध्यात्सर्वेषांपश्यतांनृप। // 33 // 1. पंचेतिपाठांतर. ARRER For Private and Personal Use Only