________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tal मम्म्म्म्म्म्म्म्म्म् नाणंत कबलपानंदे अलंकारस्परिकर साभिप्रायविशेषणइति शिखरिणीवृत्तं लक्षणंतु रसैरुद्रश्छिन्नायमनसभलागः शिखटीका रिणीति // 26 // अयपांडुरंगपुरंपाप्यतत्रस्वमित्रस्यहरेःसमागमात् नेत्रांभोजेबहुलामोदविकस्वरोविधाय चंद्रमा मातीरेनीभागवतपारायणादिकंच प्रणीय ततोगवदाज्ञयानिष्क्रम्यदिग्विजयादिकंकृतवंतइत्याशयेनाहुः यात्रतियः // 32 // श्रीमदाचायः यात्रायाभूपरिक्रमणरुपायाः।मषात् व्याजात ल्यब्लोपेपंचमी यात्रायामिषंविधापेत्यर्थः दिग्विजयास्त्रीन् यात्रामिषादकृतदिग्विजयश्चितीर्थान्यद्वापुनानिजजनान्व्यतनोत्सनाथान् ॥व्यान यस्वकेलिसहितंशिखरीशगूढश्रीशंसतामिहहितायसवल्लभोऽव्यात् // 27 // अकृत अकार्षीत सामान्यवहुवचननिर्दिष्टानामापिदिग्विजयानांकपिंजलालानन्यायेनात्रित्वं तथाभूबलयेतानितानि तीर्थानि अद्धासाक्षात् अपुनात् स्वचरणरेण्वादिसंसर्गेणपवित्रीकृतवान् नचैतदयुक्तं भवद्विधाक्षागवतास्तीर्थीभूताः स्वयंविभो तीर्थीकुवैतितीर्थानिस्वांतस्येनगदामृतेत्यादिश्रीभागवतप्रथमस्कंधादिवचनेषु तादृशभक्तानामपितीर्थपाव कत्वकथनात् तथा यः निजजनान् विष्णुस्वामिमतवर्तिनोमनुष्यान् पुनःस्वमार्गमंडनेनसनाथान व्यतनोत् विशेषे -RRRIERE For Private and Personal Use Only