SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir दित्यादौ आत्मशब्दप्रवृत्तर्मुख्यतपाभगवत्येवसमर्थितत्वात् आत्माश्रीकृष्णएवशरणंयस्यैवंविधंकृत्वाअनेनशरणमंत्री पदेशएवस्फुटीकृतः विठ्ठलपदंपाछत् विद्यानगरात्पांडुरंगस्थानमगमत् सइतिशेषः सःश्रीमदाचार्योमुदं विसन्मार्ग चारप्रयुक्तमानंदंपदिशतु प्रकर्षणत्वरितफलसंपादनलक्षणेन ददात्वितिस्वान्पत्याशीः कीदृशः सः मनुः सर्वविजयप। रःसरंसन्मार्गप्रवर्तनसर्वोद्धरणादिषुचसमर्थः कीदृशं विठ्ठलपदं प्रेष्ठं स्वमित्रस्थानत्वादतिशयेनप्रियं अनेनप्रथमतस्तत्र / गमनेहेतुर्दर्शितः कयंतातूद्रविणनिवहात् मेरुशिखरप्रभात देवगिरिशिखरसदृशात् गिरिशृगहि मूलेस्थूलंक्रमणायपर्यंत सूक्ष्मपायोभवति तयाराशिराप मेरुशिखराणिसुवर्णमयान्येवावंतीतिस्वर्णराशेरतितौल्यं वस्तुतस्तु राशेरत्यौन्नत्य द्योतनफलिकासंबंधातिशयोक्तिरियं शिखरोन्नतिसदृशौन्नत्यायोगेपिराशौतद्योगकल्पनात् लक्षणतुकुवलयानंदे संबंधा Eतिशयोक्तिःस्पादयोगेयोगकल्पनमिति तथाचैववहृतरमपिसुवर्णराशिमनादृत्यसप्नैवमुद्रागृहीताइत्याचार्याणामत्यंततरं निर्लोभत्वंद्योत्यते अत्रप्रापदैनवसादृश्यवर्णनात् जयदेवमतेललितोपमा उक्तंचचंद्रालोके उपमानेतुलीलादिपदाढये ललितोपमेति आत्मशरणंविधायेत्यनेनशरणमंत्रोपदेशस्यशग्यंतरेणसंग्रहात्पर्यायोक्तं लक्षणंतु साहित्यदर्पणे अर्थाम मनाख्यायसाक्षात्तस्यैवसिद्धये यत्प्रकारांतराख्यानंपर्यायोक्तंतदिष्यतइति इष्टविवक्षितमर्थवक्तुबैदग्ध्यरंगापत्या |साक्षाद्वाचकशब्देनानाख्यायेत्यादितत्रैवव्याख्यातं दैवी प्रेष्ठं इत्यादिविशेषणानांसाभिप्रायत्वात्परिकरोपि लक्ष For Private and Personal Use Only
SR No.020876
Book TitleVallabhacharya Stuti Ratnawali Prakash Sahit
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy