SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २० वजालग्गं [62:५.१४62) जेहिं चिय उन्भविया जाण पसाएण निग्गयपयावा। समरा डहति विझं खलाण मग्गो चिय अउदवो ॥ १४॥ सरसा वि दुमा दावाणलेण डझंति सुक्खसंवलिया। दुज्जणसंगे पत्ते सुयणो वि सुहं न पावेइ ।। १५ ।। खलसज्जणाण दोसा गुणा य को वण्णिउं तरइ लोए। जइ नवरि नायराओ दोहिं जीहासहस्सेहि ॥१६॥ ६. मित्तवज्जा [मित्रपद्धतिः] 65) एक चिय सलहिजइ दिणेसदियहाण नवरि निव्वहणं । आजम्म एकमेकेहि जेहि विरहो चिय न दिट्ठो।।१। 64) 62) [यैरेवो कृता येषां प्रसादेन निर्गतप्रतापाः। शबरा दहन्ति विन्ध्यं खलानां मार्ग एवापूर्वः ॥ ] यैरेवोर्वीकृता, येषां प्रसादेन निर्गतप्रतापाः । य एवंविधास्ते शबरा दहन्ति विन्ध्य पर्वतम् । खलानां मागोंऽपूर्वः ।। ६२ ॥ ___63) [ सरसा अपि द्रुमा दावानलेन दह्यन्ते शुष्कसंवलिताः । दुर्जनसंगे प्राप्ते सुजनोऽपि सुखं न प्राप्नोति ॥ ] सरसा आर्द्रा अपि द्रुमाः शुष्कण द्रुमेण संवलिता: संयुक्ताः सन्तो दह्यन्ते। दुर्जनसंगे प्राप्ते सुजनोऽपि सुखं न प्राप्नोति । अत्र सुजन आईवृक्षसदृशः। दुर्जनः शुष्कतुल्यः ॥ ६३ ॥ 64) [ खलसुजनयोदोषान् गुणांश्च को वर्णयितुं शक्नोति लोके । यदि केवलं नागराजो द्वाभ्यां जिह्वासहस्राभ्याम् ] खलसज्जनयोदोषान् गुणांश्च को वर्णयितुं तरइ समर्थो भवति लोके। केवलं यदि नागराजो जिह्वासहस्राभ्यां द्वाभ्याम् ।। ६४ ।। 65) [ एकमेव श्लाध्यते दिनेशदिवसयोः केवलं निर्वहणम् । आजन्मैकैकाभ्यां याम्यां विरह एव न दृष्टः ] एकमेव श्लाघ्यते दिनेशदिवसयोनिर्वहणम् । आजन्म एकैकाभ्यां यकाभ्यां विनिर्दिष्टः स्नेह इति । परस्परं विना न भवति ।। ६५॥ For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy