SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir "-69: ६.५] मित्तवजा 66) पडिवनं दिणयरवासराण दोण्हं अखंडियं सुहइ । सूरो न दिणेण विणा दिणो वि न हु सूरविरहम्मि ॥२॥ 67) मित्तं पयतोयसमं सारिच्छं ज न होइ किं तेण । अहियाएइ मिलंतं आवइ आवट्टए पढमं ॥३॥ 68) तं मित्तं कायन्वं जे किर वसणम्मि देसकालम्मि । आलिहियभित्तिबाउल्लयं वन परंमुहं ठाइ ॥४॥ तं मित्तं कायव्वं जं मित्तं कालकंबलीसरिसं। उयएण धोयमाणं सहावरंगं न मेल्लेइ ॥ ५॥ 66) [प्रतिपन्नं दिनकरवासरयोर्द्वयोरखण्डितं शोभते । सूर्यों न दिनेन विना दिनमपि न खलु सूर्यविरहे ।। ] द्वयोर्दिनकरवासरयोरखण्डितं प्रतिपन्नं शोभते। तदेव दर्शयति । सूर्यो न दिनेन विना दिनमपि सूर्येण विना न भवति । पूर्वोऽप्यर्थोऽनेन गाथान्तरेणोद्वेलितः ।। ६६ ।। 67) [ मैत्रं पयस्तोयसमं सदृक्षं यन्न भवति किं तेन । अधिकायते मिलदापद्यावर्तते प्रथमम् ।। मित्रं ( ? मैत्रम् ? ) पयस्तोयसमम् । सादृश्यं ( ? सदृशम् ? ) यन्न भवति किं तेन । अधिकायते मिलदेकीभवत् । आवर्ते प्रथमम् आयाति तोयम् ।। ६७ ।। 58) [तन्मित्रं कर्तव्यं यत् किल व्यसने देशकाले । आलिखितभित्तिपुत्रक इव न पराङ्मुख तिष्ठति ।। ] तन्मित्रं कर्तव्यं यत् । किर इति किलाथें । व्यसने देशकाले च । आलिखितं भित्तौ बाउल्लयं चित्रलिखितपुत्रक इव न पराङ्मुखं तिष्ठति । यादृग्विधो लिखितश्चित्रपुरुषः संमुखस्तद्वद्यो दुःखकाले संमुखं (? पराङ्मुखः? ) न भवति, पृष्ठं न प्रयच्छति ।। ६८ ।। 69) [तन्मित्रं कर्तव्यं यन्मित्रं कालकम्बलीसदृशम् । उदकेन धाव्यमानं स्वभावरङ्ग न मुञ्चति । ] तन्मित्रं कर्तव्यं यन्मित्रं कालकम्बलीसदृशम् । उदकेन धाव्यमानं स्वभावरङ्गं न मुञ्चति । यथा कृष्णः कम्बलः शतशः पानीयेन धौतः कृष्ण एव तथा यन्मित्रमापद्ग्रस्तमपि स्वभावं न मुश्चति ।। ६९॥ For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy