SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६० वज्जालग्गं [496*9... 4969) संपत्तिया वि खजइ पत्तच्छेयम्मि, मामि को दोसो। निययवई वि रमिज्जइ परपुरिसविवज्जिए गामे ॥९॥ 496*10) रच्छातुलग्गवडिओ नालत्तो जं जणस्स भीयाए। सो चेय विरहडाहो अज्ज वि हियए छमच्छमइ ॥ १० ॥ 496*11) अच्छीहि तेण भणियं मए वि हियएण तस्स पडिवनं । जा पत्तियं पि जायं घुणहुणियं ता हयग्गामे ॥ ११ ॥ 496*12) सिंचंतो वि मियंको जोण्हासलिलेण पंकयवणाई। तह वि अणिद्वयरो च्चिय, सकलंको कस्स पडिहाइ ॥१२॥ समकालमेव सारव्हे (?) हस्तौ अभिडिया अवलम्बितौ इत्यर्थः । किंविशिष्टयोद्वयोः । बहले तमसोऽन्धकारे रत्वा ( ? रमित्वा ) प्रमुक्तयोः । पुनः किं विशिष्टयोः । श्वाससोप्णयोः (१) । ४९६८ ।। 496*9) [ पिप्पलीपत्रमपि खाद्यते पत्रच्छेदे, सखि को दोषः । निजकपतिरपि रम्यते परपुरुषविवर्जिते ग्रामे ।। ] हे मामि हे सखि, पत्रच्छेदे नागवल्लीदलरहिते समये संपत्तिया अपि खाद्यते । अत्र को दोषः । परपुरुषविवर्जिते ग्रामे निजपतिना सह रम्यते ॥ ४९६-९ ॥ 496*10) [ रथ्यायदृच्छापतितो नाल पितो यज्जनस्य भीतया । स चैव विरहदाहो अद्यापि हृदये छमच्छमायते ( प्रज्वलति ) ।। ] हे सखि जारो रथ्यातुलाग्रपतितो मया नालापितो यत् । कया । जनस्य भीत्या । स चैव विरहदाघो अद्यापि हृदि छमच्छमइ अद्यापि प्रज्वलति हृदयदाघः ।। ४९६१० ॥ 49611) [ अक्षिभ्यां तेन भणितं मयापि हृदयेन तस्य प्रतिपन्नम् । यावत प्रतीतमपि जातं कर्णोपकर्णिकया प्रकटितं तावद् हतग्रामे॥] पुनरसती इति प्राह । तेन पुरुषेण अक्षिभ्यां भणितम् । मयापि हृदयेन तस्य परपुरुषस्य प्रतिपन्नम् । यावत् प्रतीतं जातम् उभयोरपि मनोमानितं तावद् हताशनामे घुणहुणियं लोके नियतिः (१) जाता ।। ४९६*११॥ ____496*12) [ सिञ्चन्नपि मृगाको ज्योत्स्नासलिलेन पङ्कजवनानि । तथाप्यनिष्टतर एव, सकलङ्कः कस्य प्रतिभाति ॥ ] मृगाङ्कश्चन्द्रस्तथाप्य For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy