SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir --507+1] जोइसियवज्जा 496*13) अत्ता जाणइ सुण्डं सुण्हा जाणेइ अत्तरियाई। वश्चउ सुहेण कालो मा फुटउ बिल्ल बिल्लेण ॥ १३ ॥ 496*14) पढम चिय मह रेहा असईमज्झम्मि उभिओ हत्थो। सरणामि तुज्झ पाया सुरसरि दूयत्तणं कुणइ ॥१४॥ जोइसियवज्जा। 507*1) सीसेण कह न कीरइ निउंबर्ण मामि तस्स गणयस्स । असमत्तमुक्कसंकमणवेयणा जेण मह मुणिया ॥१॥ निष्टतर एव विरूप एव, निन्द्य एव । किं कुर्वन् । ज्योत्स्नासलिलेन पङ्कजवनान्यभिषिञ्चन्नपि । तदा कयमनिष्टतरः । सकलङ्कः प्राणी कस्य प्रतिभाति कस्य मानसोल्लासं कुरुते ।। ४९६*१२ ।। ___496*13) [श्वश्रर्जानाति स्नुषां स्नुषा जानाति श्वश्रूचरितानि । व्रजतु सुखेन कालो मा स्फुटतु बिल्वं बिल्वेन ।।] असती श्वश्रू प्रति वक्ति । हे श्वश्रु अत्ता श्वश्रूः स्नुषां वधू जानाति । स्नुषा वधूः अत्तचरियाई श्वश्रूचरितानि जानाति । तस्मात् कारणात् सुखेन कालो बजतु । बिल्वं बिल्वीफलम् आस्फाल्य मा स्फुटतु ।। ४९६*१३ ॥ 496*14) [ प्रथमं चैव मम रेखा असतीमध्ये ऊबितो हस्तः । शरणयामि तव पादौ सुरसरिद् दूतत्वं करोति ।। ] पुनरपि असती वक्ति । असतीनां मध्ये प्रथमैत्र ( मम ) रेषा । अतः कारणात् ऊर्वितो हस्तः । हे उपपते, तव पादौ सरणामि शरणं गच्छामि । यतः कारणान् मम दूतत्वं सुरसरित् कुरुते । को भावः । उपपतिना प्रहितानि नद्याः प्रवाहे नागवल्लीदलानि समायातानि । अतः कारणात् मया समा कापि नास्ति ।। ४९६५१४ ।। ___507*1)[ शीर्षेण कथं न क्रियते निकुंबनं(?) सखि तस्य गणकस्य । असमाप्तशुक्रसंक्रमणवेदना येन मम ज्ञाता ।।] हे मामि हे सखि, तस्य गणकस्य शीर्षेण निकुंबन( ? ) कथं न क्रियते । येन गणकेन असमाप्तशुक्रसंक्रमणवेदना मम ज्ञाता ।। ५०१०१ ।। For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy