SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५८ वज्जालग्गं [496*1 असईवज्जा। 496*1) जेण सम संबंधो गिण्हइ नाम पुणो पुणो तस्स । पुच्छेइ मित्तवग्गं भण्णइ एवंविहा रत्ता ॥१॥ 496*2) असई असमत्तरया सयड ठूण गाममज्झम्मि । धन्ना हु चक्कणाही निच्चं अक्खो हिओ जिस्सा ॥२॥ 496*3) डिभत्तणम्मि डिमेहि रामिया जोवणे जुवाणेहिं । थेरी वि गयवएहिं मया वि असई पिसाएहिं ॥ ३ ॥ 496*4) भयवं हुयास एक्कम्ह दुक्यं खमसुजं पई रमिओ। निहणइ पावं जाराणुमरणकयणिच्छया असई ॥४॥ 496*2) [ असती असमाप्तरता शकटं दृष्टा प्राममध्ये । धन्या खलु चक्रनाभिनित्यम् अक्षो हितो यस्याः ॥ ] असती असमाप्तरता सती ग्राममध्ये शकटं दृष्टा इति चिन्तयति । हु निश्चितम् इयं चक्रनाभिर्धन्या यस्या नित्यं निरन्तरं धुरी (?) अक्षोभिता वर्तते (!) ॥ ४९६२ ॥ ___496*3) [डिम्भत्वे डिम्भै रमिता यौवने युवभिः। स्थविरापि गतवयोभिzताप्यसती पिशाचैः ॥ ] असती डिम्भत्वे बालचेष्टायां डिम्भैलकै रामिता । यौवने युवभिः पुरुषै रामिता । स्थविरापि वृद्धापि गतवयोभिः पुरुषै रामिता । असती मृता सती पिशाचै रामिता ।। ४९६*३ ॥ 496*4) [ भगवन् हुताश एकमस्माकं दुष्कृतं क्षमस्व यत् पती रमितः । निहन्ति पापं जारानुमरणकृतनिश्चया असती ।।] हे भगवन् हुताश, हे वैश्वानर, एकमस्माकं दुष्कृतं क्षमस्व । यन् मया निजः पतिः रमितः रतः । एकैवाशा गुर्वी वर्तते । यत्तु (?) असती जारानुमरणकृतनिश्चया सती पापं निहन्ति ।। ४९६*४ ।। For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy