SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -472*2] सईवज्जा २५७ 46262) अज्जेव पियपवासो, असई दूरे, विडंबए मयणो। चरणुग्गओ वि अग्गी कया वि सीसं समारहा ॥२॥ सईवज्जा। 471*1) भहं कुलंगणाणं जासि मणकमलकोसमणुपत्तो। मयणभमरो वराओ वच्चइ निहणं तहिं चेव ॥१॥ 472*2) सकुलकलंकं नियकंतवंचणं अजसपडहणिग्योसो। सरिसवमेते च सुहे को दूइ विडंबए अप्पं ॥२॥ 462*2) [ अद्यैत्र प्रियप्रवासो, असती दूरे, विडम्बयति मदनः । चरणोद्गतोऽप्यग्निः कदापि शीर्ष समारोहति ॥ ] प्रियोऽद्यैव प्रवासं गतः । असती दूरे। मदनो विडम्बयति । चरणोद्गतोऽप्यग्निः कदापि शीर्ष समारोहति ॥ ४६२*२ ।। ___471*1) [ भद्रं कुलाङ्गनानां यासां मनःकमलकोशमनुप्राप्तः । मदनभ्रमरो वराको व्रजति निधनं तत्रैव ।। ] कुलाङ्गनानां भद्रं भवतु । यासां कुलाङ्गनानां मनःकमलकोशमनुप्राप्तः सन् मदनभ्रमरो वराकः, तत्रैव निधन याति ।। ४७१*१ ।। 4712) स्विकुलकलङ्को निजकान्तवञ्चनम् अयश:पटहनिर्घोषः। सर्षपमात्रे च सुखे को दूति विडम्बयत्यात्मानम् ।। ] सुगमेयं गाथा।।४७१*२॥ ____496*1) [ येन समं संबन्धो गृह्णाति नाम पुनः पुनस्तस्य । पृच्छति मित्रवर्गं भण्यते एवंविधा रक्ता ।। ] येन समं संबन्धो भवति, स्नेहः स्यात् , तस्य प्राणिनः पुनः पुनर्नाम गृह्णाति । मित्रवर्गे स्वजनवर्ग पुनः पुनः पृच्छति । रक्ता मनुष्याः स्नेहिनो मनुष्या एवंविधा भण्यन्ते । 'बहुवयणे होइ एगवयणं उ' । अतः कारणात् , बहुवचने ' भण्णइ ' इति प्राकृतव्याकरणे ॥ ४९६*१॥ वल १७ For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy