SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org -349-6] प्रेम्मवजा 349*3) जइ देव मह पसनो मा जम्मं देहि माणुसे लोए । अह जम्मं मा पेम्मं, अह पेम्मं मा विओयं च ॥ ३ ॥ 3494) अन्नं तं सयदलियं पि मिलइ रसगोलिय व्व जं पेम्मं । अहं मयच्छि मुत्ताहलं व फुटं न संघडइ ॥ ४ ॥ 349* 5) दढणेहणालपसरियसम्भावदलस्स रइसुगंधस्स । पेम्मुप्पलस्स मुद्धे माणतुसारो च्चिय विणासो ॥ ५॥' 349* 6 ) अच्वो जाणामि अहं पेम्मं च हवेइ लोयमज्झम्मि । थिरआसार रइयं न पीडियं नवरि दिव्वेण ॥ ६ ॥' Acharya Shri Kailassagarsuri Gyanmandir 349 * 3 ) [ यदि देव मम प्रसन्नो मा जन्म देहि मानुषे लोके । अथ जन्म मा प्रेम, अथ प्रेममा वियोगं च ।। ] हे देव यदि मम प्रसन्नो वर्तसे मनुष्यलोके जन्म मा देहि । मानुषं जन्म मा कुरु । अथ जन्म ददासि तदा प्रेम मा दास्य: ( १ देहि दद्या : ) । अथ प्रेम ददासि तदा वियोगं मा देयाः || ३४९*३ ॥ l 349* 4 ) [ अन्यत् तत् शतदलितमपि मिलति रसगोलिकेव यत् प्रेम । अस्माकं मृगाक्षि मुक्ताफलमिव स्फुटितं न संघटते ॥ ] शतदलितमपि चूर्णीकृतमपि अन्नं अन्यत् धन्यं तत् ( प्रेम यत् ) मिलति रसगोलकमिव । यथा रसगोलकं दलितमपि मिलति । हे मृगाक्षि, अस्माकं यत् प्रेम तत् स्फुटितं न मिलति । किमित्र | मुक्ताफलमिव । यथा मुक्ताफलं स्फुटितं न मिलति || ३४९*४ ।। 1 Gatha No. 359. २४५ | 349* 5 ) [ दृढस्नेहनालप्रसृतसद्भावदलस्य रतिसुगन्धस्य । प्रेमोपलस्य मुग्धे मानतुषार एव विनाशः ॥] हे मुग्धे प्रेमोत्पलस्य स्नेहकमलस्य मानतुषार एव विनाशः । किंविशिष्टस्य प्रेमोत्पलस्य । दृढस्नेहनालप्रसृतस्य । पुनः कथं भूतस्य । सद्भावदलस्य सत्स्नेहपत्रस्य । पुनरपि किंप्रकारस्य । रतिसुगन्धस्य सन्तोषपरिमलस्य || ३४९*५ ।। obscure. 3496) [ अहो जानाम्यहं प्रेम च भवति लोकमध्ये | स्थिराशया रचितं न पीडितं केवलं दैवेन ।। ] हे मित्र एतदहं जानामि ढोकमध्ये प्रेम स्थिराशारचितं भवति । न पीडितं दैवेन ॥ ३४९*६ ।। 2 Sense of the Gatha and commentary For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy