SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २४६ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वज्जालग्गं [ 319*7 349*7) जा न चलइ ता अमयं चलियं पेम्मं विसं विसेसेइ । दिट्ठे सुर्य व कत्थवि मयच्छि विसगम्भिणं अमयं ॥ ७ ॥ 349* 8) भग्गं न जाइ घडिउं दुजणहिययं कुलालभंड व । सखंड पि घडिज कं चणकलसो सुयणचित्तं ॥ ८ ॥ 349*9) भग्गं पुणो घडिजइ कणयं कंकणवणेउरं नयरं । पुण भगं न घडिजइ पेम्मं मुत्ताहलं जच्चं ॥ ९ ॥ 349 *10) सो को विन दीसह सामलंगि जो घडइ विघडियं पेम्मं । घडकप्परं च भग्गं न एइ तेहिं चिय सलेहि ॥ ० ॥ ' 349* 7 ) [ यावन्न चलति तावदमृतं चलितं प्रेम विषं विशेषयति । दृष्टश्रुतं वा कुत्रापि मृगाक्षि विगर्भितम् अमृतम् ॥ ] हे मृगाक्षि कापि विगर्भितम् अमृतं दृष्टं चान्यत् श्रुनम् । कथम् । यावत्कालं प्रेम न चलति ( तावत्कालं तदमृतम् ) | चलितं प्रेम विषं विशेषयति ।। ३४९७ ।। 349* 8 ) [ भग्नं न याति घटितुं दुर्जनहृदयं कुशलभाण्डानिव । शतखण्डमपि घट्यने काञ्चनकलशः सुजनचित्तम् ॥ ] दुर्जनहृदयं भग्नं सत् घटितुं न याति । किमित्र । कुलालभाण्डमित्र । यथा कुलालभाण्डं भग्नं सत् घटितुं न याति । सुजनचित्तं शतखण्डमपि घट्यते । किमित्र | / काचकलश इव || ३४९*८ ।। 349*9) [ भग्नं पुनर्घट्यो कनकं कङ्कनपुरं नगरम् । पुनर्भ न घटते प्रेम मुक्ताफलं जात्यम् || ] कनकं कङ्कगं च नूपुरं नगरं भग्नं सत् पुनर्घट्यते । ॥ ३४९*९ ॥ 349 * 10 ) [ स कोऽपि न दृश्यते श्यामलाङ्गि यो घटयति विघटितं प्रेम | घटकर्परं च भग्नं नैति तैरेव .... ( ? ) ।। ] हे श्यामला हे श्यामे, यो विघटितं प्रेन घटयति स कोऽपि न दृश्यते । कथम् | घटक " च भग्नं तू तैरेव सलैः (१) संचै: ( १ ) न एति नागच्छति ॥ ३४९*१० ॥ 1 Sense of the last quarter and commentary thereon obscure. For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy