SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૨૨૮ वज्जालग्गं [161*1 सेवयवज्जा। 161*1) अप्पत्थियं न लभइ, पत्थिज्जतो वि कुप्पसि नरिंद। हद्धी कहं सहिज्जइ कयंतवसहिं गए संते ॥१॥ सुहडवज्जा। 178*1) चिरयालसंठियाई सामियजणियाइ माणदुक्खाई। रिउगयदसणप्पेल्लणविवरेहि भडस्स गलियाई॥१॥ 178*2) कद्दमरुहिरविलित्तो रणंगणे नेय निवडिओ सुहडो। अइसाहसेण भीओ इंदो अमएण सिंचेइ ॥२॥ 178*3) एकत्तो रुयइ पिया अन्नत्तो समरतूरणिग्योसा। पेम्मेण रणरसेण य भडस्स दोलाइयं हिययं ॥३॥ 161*1) [ अप्रार्थितं न लभ्यते प्रार्यमानोऽपि कुप्यसि नरेन्द्र । हा धिक् कथं सहिष्यते कृतान्तवसतिं गते सति ॥ ] हे नरेन्द्र, अप्रार्थितं न लभ्यते । प्रार्थ्यमानोऽपि कुष्यसि । हा धिक् कृतान्तवसतिं गते सति कथं सोढुं शक्यते ॥ १६१४१ ॥ 178*1)[ चिरकालसंस्थितानि स्वामिजनितानि मानदुःखानि । रिपुगजदशनप्रेरणविवरैर्भटस्य गलितानि ।। ] भटस्य मानदुःखानि गलितानि । कैः । शत्रुगजदशनयोः प्रेरणविवरैः । किं विशिष्टानि मानदुःखानि । चिरकालसंस्थितानि । पुनः किंविशिष्टानि मानदुःखानि । स्वामिजनितानि ॥ १७८*? ॥ 178*2) [ कर्दमरुधिरविलिप्तो रणाङ्गणे नैव निपतितः सुभटः । अतिसाहसेन भीत इन्द्रोऽमृतेन सिञ्चति ।। ] सुभटो रणाङ्गणे समराङ्गणे नैव निपतित: । किंविशिष्टः सुभटः । कर्दमरुधिरविलिप्तः । इन्द्रोऽमृतेनाभिषिञ्चति । किंविशिष्ट इन्द्रः । अतिसाहसेन भीतः । मा मामकीनं राज्यं ग्रहीष्यत् । अत एव जीवयेय तम् ॥ १७८२२ ॥ 178*3) [ एकतो रोदिति प्रिया, अन्यतः समरतूर्यनिर्घोषाः । प्रेम्णा रणरसेन च भटस्य दोलायितं हृदयम् ॥ ] भटस्य हृदयं दोलायितम् 1 Cf. Dhvanyāloka III. 24. 1. For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy