SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir --119*3] साहसवज्जा २२७ 90*15) देसे गामे नयरे रायपहे तियचउक्कमग्गे वा। जस्स न वियरइ कित्ती धिरत्थु किं तेण जाएण' ॥ १५॥ साहसवज्जा। 119*1) विहवक्खर वि दाणं माणं वसणे विधीरिमा मरणे। कज्जसए वि अमोहो पसाहणं धीरपुरिसाणं ॥ १ ॥ 119*2) धीरा मया वि कज्जं निययं साहति, पेच्छह हरस्स। दड्डेण वि अवरद्धं अवहरियं कुसुमबाणेण ॥२॥ 119*3) जह जह वाएइ विही विसरिसकरणेहि निठुरं पडहं। धीरा पहसियवयणा नच्चंति य तह तह च्चेव ॥३॥ 50*15) [ देशे ग्रामे नगरे राजपथे त्रिकचतुष्कमार्गे वा। यस्य न विचरति कीर्तिगिस्तु कि तेन जातेन ॥ ] सुगमा ।।९०*१५॥ ___119*1) [ विभवक्षयेऽपि दानं मानो व्यसनेऽपि धैर्य मरणे । कार्यशतेऽप्यमोहः प्रसाधनं धीरपुरुषाणाम् ।।] धीरपुरुषाणामेतावदेव प्रसाधनं मण्डनम् । किं किम् । विभवक्षयेऽपि क्षीणे धनेऽपि यद् दानं, व्यसने कष्टेऽपि यन् मानः, मरणेऽपि समायाते यद् धैर्य, कार्यशतेऽपि अव्यामोहः । न क्षुद्रस्य त इत्यर्थः । सत्पुरुषाणामेतन् मण्डनम् ।।११९२१॥ 119*2) [ धीरा मृता अपि कार्यं निजकं साधयन्ति, पश्यत हरस्य । दग्धेनापि अपरार्धम् अपहृतं कुसुमबाणेन । ] धीरा मृता अपि निजकं कार्यं साधयन्ति । प्रेक्षध्वम् अवलोकयध्वम् । दग्धेन कुसुमबाणेन हरस्य महेशस्य अपराधं वामार्धम् अपहृतं मुष्टम् ।। ११९*२ ।। 119*3) [ यथा यथा वादयति विधिर्विसदृशकरणैर्निष्ठुरं पटहम् । धीराः प्रहसितवदना नृत्यन्ति च तथा तथैव ॥ ] विधिनिष्ठुरं विसदृशकरणैः पराङ्मुखकर्तव्यैः पटहं वादयति, धीरास्तथा तथैव नृत्यन्ति । किंविशिष्टा धीराः । प्रहसितवदना हर्षप्रकर्षेण युक्ताः ॥ ११९३ ॥ 1 Cf. Gatha No. 700 For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy