SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra -199*3] www.kobatirth.org गयवज्जा Acharya Shri Kailassagarsuri Gyanmandir २२९ गयवज्जा । 199*1) सिद्धंगणा उरत्थलथणभरुच्छलंतमंथरतरंगं । सुमरंतो च्चिय मरिहिसि गइंद रे नम्मयाणीरं ॥ १ ॥ 199*2) दंतुल्लिद्दणं सव्वंगमजणं हृत्थचलणायासं । पोढगदाणमयं पुणो वि जइ नग्मया सहइ ॥ २ ॥ 199*3) सयलजणपिच्छणिज्जो जो अप्पा आसि सो तर मूढ । केसरिभएण भज्जंत अज्ज लहुयत्तणं पत्तो ॥ ३ ॥ Į T आन्दोलसमारूढम् । केन । प्रेम्णा, अन्यतो रणरागेण च । किं तत् प्रेम । एकतः प्रिया रुदति ( रोदिति ) । अन्यतः समरतूर्यनिर्घोषः । तेन प्रेम्णा रणरसेन च उभाभ्याम् आन्दोलितं मनः । यदा स्नेहं विचिन्तयति तदा गन्तुं न समीहते । यदा संग्रामतूर्याणि शृणोति तदा गन्तुमुत्सुको भवति ।। १७८*३ ॥ 199*1) [ सिद्धाङ्गनाउर:स्थलस्तनभरोच्छलन्मन्थरतरङ्गम् । स्मरनेव मरिष्यसि गजेन्द्र रे नर्मदानीरम् ।। ] रे गजेन्द्र नर्मदानीर स्मरनेव मरिष्यसि । किंविशिष्टं नर्मदानीरम् | सिद्धाङ्गनाया उरःस्थलं सिद्धाङ्गनोर : स्थलम् । तत्र स्तनभर उच्छलन्तः ( मन्थरा : ) तरङ्गा यस्य तत् सिद्धाङ्गनोर : स्थलस्तन भरोच्छलन्मन्थरतरङ्गम् । मन्थरा निश्चलाः । * एवंविधम् ॥ १९९१ ॥ 199*2) [ दन्तोल्लिखनं सर्वाङ्गमज्जनं हस्तचालनायासम् । प्रौढगजेन्द्राणां मदं पुनरपि यदि नर्मदा सहते ॥ ] प्रौढगजेन्द्राणां मदं पुनरपि यदि चेन्नर्मदा सहते । तत् किं किम् । दन्तोलिखनं सर्वाङ्गमज्जनं हस्तचालनायासम् ॥ १९९*२ ।। For Private And Personal Use Only 199* 3 ) [ सकलजनप्रेक्षणीयो य आत्मासीत् स त्वया मढ | केस रिभयेन भज्यमान अद्य लघुत्वं प्राप्तः ।। ] रे मूढ गजेन्द्र य आत्मा आसीत् स त्वया केसरिभयेन भङ्गं कुर्वता अद्य लघुत्वं प्राप्तः । किंविशिष्टस्तव आत्मा । सकलजनप्रेक्षणीयः || १९९३ ॥
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy