SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir --744:४८.१.] वडवाणलषज्जा 742) गुरुविहववित्थरुत्थंभिरे वि किविणम्मि अत्थिणो विहला। भण फलिए वि पलासे मणोरहा कस्स जायंति ॥ ४ ॥ 743) सञ्चं पलास जफलिओ सिफलिओ सि रहणिउंजेसु। जइ होज्ज सुखज्जफलो मणं पि ता तुझ को मुल्लो ॥५॥ ८८. वडवाणलवज्जा (वडवानलपद्धतिः ) 744) सोसणमई उ निवस वडवाणल मुणइ जाव न समुद्दो। जाव य जाणिहिइ फुडं ता न तुमं नेय भुवणयलं ॥१॥ त्वं बालया किमिति प्रतारितः । अथवा न तव दोषः, को नाम न च्छलितः पलाशैः' ।। ७४१ ।। 742) [ गुरुविभव विस्तरोत्तम्भनशीलेऽपि कृपणेऽर्थिनो विफलाः । भण फलितेऽपि पलाशे मनोरथाः कस्य जायन्ते ।। गुरुविभव विस्तरोत्तम्भनशीलेऽपि कृपणेऽर्थिनो याचका विफला निष्फला एव । भण कथय फलितेऽपि पलाशे मनोरथाः कस्य जायन्ते, मह्यं दास्यतीति । गुरुलक्ष्मीलक्षितोऽपि कृपणः कमपि न कृतार्थिनं करोति ॥ ७४२ ।। 743) [ सत्यं पलाश यत्पुष्पितोऽसि फलितोऽसि रहोनिकुञ्जेषु । यदि भवेः सुखाद्यफलो मनागपि, तत् तव किं मूल्यम् ।। ] हे पठाश रहोनिकुञ्ज पुष्पितोऽसि फलितोऽसि सत्यं, यदि त्वं सुखाद्यालो भवेर्भनागपि, ततस्तव किं मूल्यम् । अपि तु अनोऽसि ॥ ७४३ ॥ ___744) [ शोषणमतिस्तु निवस वडवानल जानाति यावन्न समुद्रः । यावत्समुद्रो ज्ञास्यति स्फुटं तावन्न त्वं नैव भुवनतलम् ।। ] हे वडवानल, और्वाग्ने, तावत्वं शोषणमतिरेव निवस, यावत्समुद्रो न जानाति । यावत् समुद्रो ज्ञास्यति, तावत् त्वं नैव भुवनतलमिदम् । अयमाशयः । कश्चिद् दुष्टो दौष्टयं तावत्करोति यावदन्यः सत्पुरुषस्तत् निगृहीतकोपाटोपभ्रकुटिलतालं. ‘कृतललाटो न जानाति । तेन च ज्ञातेन तदानीं (न ) दुष्टो न चान्यः कोऽपि ॥ ७४४ ॥ ___1G, I add : लेकालयाण पुत्तय इत्यादिवसन्तवर्णनेनैव व्याख्याता गाथा (Gatha ENo. 637 ) अत्र द्रष्न्या । For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy