SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २०२ वज्जालग्गं [745: ८८.२ 745 ) का समसीसी तियसिंदयाण वडवाणलस्स सरिसम्मि । उवसंमियसिहिप्पसरो मयरहरो इंधणं जस्ल ॥ २ ॥ Acharya Shri Kailassagarsuri Gyanmandir ८९. रयणायरवज्जा ( रत्नाकरपद्धतिः ) 746) रयणायरेण रयणं परिमुक्कं जइ वि अमुणियगुणेण । तह विहु मरगयखंड जत्थ गयं तत्थ वि महग्घं ॥ १ ॥ 747 ) जलणिहिमुक्रेण वि कुत्थुण पत्तं मुराविच्छयलं । तेण पुण तस्स ठाणे न याणिमो को परिषिओ ॥ २ ॥ 748) मा दोसं चिय गेण्डह विरले वि गुणे पसंसह जणस्स । अक्खपउरो वि उवही भण्णइ रयणायरो लोए ॥ ३ ॥ 745) [ का समशीर्षिका त्रिदशेन्द्राणां वडवानलस्य सदृशे । उपश-मितशिखिप्रसरो मकरालय इन्धनं यस्य || ] वडवानलस्य त्रिदशेन्द्राणां का स्पर्धा | यस्य वडवानलस्य इन्धनं समिद् मकरगृहं समुद्र उपशमित - शिखप्रसरः । वडवाग्निना सह स्पर्धां कथम् आदधताम् इन्द्रादयो देवाः, यस्योपशमित शिखिप्रसरः समुद्र एवेन्धनम् । सकलवह्निविध्यापकस्ता वत्समुद्रस्तमपि यो ज्वालयतीति ।। ७४५ ।। 746) [ रत्नाकरेण रसनं परिमुक्तं यद्यप्यज्ञातगुणेन । तथापि खलु मरकतखण्डं यत्र गतं तत्रापि महार्घम् ॥ ] रत्नं रत्नाकरेणाज्ञातगुणेन यदि त्यक्तं, तथापि मरकतखण्डं यत्र गतं तत्रापि महार्घम् । अयमाशयः । यदि केनापि मूर्ख शिरोमणिना ग्रामीणग्रामणिना कश्चिद् विपश्चित्प्रकाण्डस्त्यक्तः, सोऽन्यत्र गतः सकलनरनाथ मूर्धवन्दनीयचरणः किं न भविष्यतीति ॥ ७४६ ॥ 747 ) [ जलनिधिमुक्तेनापि कौस्तुभेन प्राप्तं मुराविक्षःस्थलम् । तेन पुनस्तस्य स्थाने न जानीमः कः प्रतिष्ठापितः ॥ ] जलनिधिमुक्तेनापि कौस्तुभेन प्राप्तं मुरारिवक्षःस्थलम् । तेन समुद्रेण पुनस्तस्य स्थाने को नाम परिस्थापित इति वयं न विद्मः || ७४७ || 748) [ मा दोषमेव गृह्णीत विरलानपि गुणान् प्रशंसत जनस्य । अक्षप्रचुरोऽप्युदधिः भण्यते रत्नाकरो लोके ॥ ] मा दोषमेव गृह्णीत, स्तोकानपि गुणान जनस्य प्रशंसत । कथम् | यथा अक्षः कपर्दकभेद:2 For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy