SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०० वजालग्गं [738 : ८६.३ 738) जेहिं नीओ वाई तालो सयसलिलदाणसेवाए । तस्सेव जो न फलिओ सो फलिओ कह नु अन्नस्स ॥३॥ ८७. पलासवज्जा (पलाशपद्धतिः) 739) मउलंतस्स य मुक्का तुज्झ पलासा पलास सउणेहिं । जेण महुमाससमए नियवयणं झत्ति सामलियं ॥१॥ 740) अच्छउ ता फलणिवह फुल्लणदियहम्मि कलुसियं वयणं । इय कलिऊण पलासो झड त्ति मुक्को सपत्तेहिं ॥२॥ 741) दहण किंसुया साहा तं बालाइ कीस वेलविओ। ____ अहवा न तुझ दोसो को न हु छलिओ पलासेहिं ॥३॥ तुङ्गत्वं, सा दोषैः समा तुल्या । छायारहितस्य, निराश्रयस्य दूरतरदर्शितफलस्य ।। ७३७ ॥ 738) [यैीतो वृद्धिं तालः शतसलिलदानसेवया । तस्यैव यो न फलितः स फलितः कथं न्वन्यस्य ।। ] यैर्वृद्धि नीतस्तालः शतसलिलदानसेवया, तस्यैव यो न फलितः स फलितः कथं न्वन्यस्य ।। ७३८ ।। 739) [ मुकुलयतश्च मुक्तास्तव पलाशाः पलाश शकुनैः । येन मधुमाससमये निजवदनं झटिति श्यामलितम् ।। ] मुकुलयतोऽपि रे पलाशवृक्ष शकुनैस्तव पलाशा मुक्ताः । येन हेतुना त्वया मधुमाससमये वसन्ते निजं वदनं श्यामलितम् । अयं भावः । यः कोऽपि धनी भवति, स वृद्धि व्रजन् याच्यमानश्चेद् वदनचन्द्र कोपकलङ्कितं विधत्ते तस्याशा याचकास्त्यजन्ति ।। ७३९ ।। 740) [ आस्तां तावत्फलनिवहः पुष्पणदिवसे कलुषितं वदनम् । इति कलयित्वा पलाशो झटिति मुक्तः स्वपत्रैः ।। ] आस्तां तावत् फलनिवहः । फुल्लन दिवसेऽपि कलुषितं वदनमिति कलयित्वा पलाशो झटिति मुक्तः स्वपत्रैर्निजच्छदैरेव । अयगर्थः । यः कोऽपि मुखं कलुषितं विधत्ते शुभवचनदानेऽपि, आस्तां दानप्रस्तावः,स स्वकीयैरेव पात्रैस्त्यज्यते ।।७४०॥ 741) [ दृष्टा किंशुक शाखास्त्वं बालया कस्माद् वञ्चितः । अथवा न तव दोषःको न खलु छलितः पलाशैः ।। ] दृष्टा हा इति खेदे ( ? )। For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy