SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org WWW - 737 : ८६.२ ] 734) नीरस - करीर - खरखरसंकुले विलमस मिमरुहेसे । का होज्ज गई पहियाण जं सि वडपायव न होंतो ॥ २ ॥ 735 ) भूमीगुणेण वडपायवस्ल जइ तुंगिमा इहं होइ । तह वि हु फलाण रिद्धी होस बीयाणुसारेण ॥ ३ ॥ ८६. तालवज्जा ( तालपद्धतिः ) 736 ) किं ताल तुज्झ तुंगत्तणेण गयणद्धरुद्धमग्गेण । छुजलताविरहि वि उवहेप्पसि जं न पहिएहिं ॥ १ ॥ 737 ) छायारहियस्स निरासयस्स दूरयरदावियफलस्स । दोसेहि समा जा का वि तुंगिमा तुज्झ रे ताल ॥ २ ॥ महाद्रुम किमिति पथि जातोऽसि । यदि जातस्तदा किमिति फलितोऽसि । अथ चे फलितस्तदा शकुनविडम्बनां सहस्त्र ।। ७३३ ।। 734) [नीरसकरीर -खर - खदिरसंकुले विषमशमीमरुदेशे । का भवेद्गतिः पथिकानां यदसि वटपादप न भवन् ।। ] नीरसा ये करीराः खराश्च ये खदिरास्तैः संकुले । तथा विषमाः शम्यो यत्रासौ विषमशमिः ( विषमशमीक : ) । एवंविधो यो मरुदेशस्तस्मिन् नीरसकरीरतीक्ष्णखदिरसंकुले विषभशमीमरुदेशे । तत्र हे वटपादप का गतिर्भवेत् पथिकानां यदि त्वं नाभविष्यः || ७३४ ॥ तालवज्जा Acharya Shri Kailassagarsuri Gyanmandir १९९ 735) [ भूमिगुणेन वटपादपस्य यदि तुङ्गत्वमिह भवति । तथापि खलु फलानामृद्धिर्भविष्यति बीजानुसारेण || ] भूमिगुणेन वटपादपस्य यदि तुंगमा तुङ्गत्वं भवति, तथापि फलानामृद्धिर्बीजानुसारेण भवित्री । यद्यपि भूमिगुणेन वटवृक्षो ह्रस्वः संजातस्तथापि फलप्राचुर्यं तथा भविष्यति येन सर्वेऽपि प्राणिनः सुखिता' भविष्यन्ति ॥ ६३५ ॥ 1 736) [ किं ताल तव तुङ्गत्वेन गगनार्धरुद्धमार्गेण । क्षुधाज्वलनतापितैरप्युपगृह्यसे यन्न पथिकैः ॥ ] हे ताल तब तुंगत्वेन किं गगनार्धरुद्धमार्गेण' । क्षुधाज्वलनतापितैरुपगृह्य से यन्न पथिकैः ।। ७३६ ।। I 737 ) [ छायारहितस्य निराश्रयस्य दूरतरदर्शितफलस्य । दोषैः समं यत् किमपि तुङ्गत्वं तव रे ताल || ] रे ताल या कापि तव तुंगिमा For Private And Personal Use Only 1 I सुहिताः 2 G गगनावरुद्धमार्गेण which presupposes the reading गणावरुद्धमग्गेण 3 I यः कोऽपि तुंगिमा तुंगत्वं स दोषैः समस्तुल्यः ।
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy