________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वजालग्गं [627 : ६५.३627) इह इंदधणू इह मेहगज्जियं इह सिहीण उल्लायो।
पहिओ हारी ससओ व्व पाउसे कह न भालेइ' ॥३॥ जा इच्छा का वि मणोपियस्स तग्गय मणम्मि पुच्छामों।
ससय वहिल्लो सि तुमं जीविज्जइ अन्नहा कत्तो ॥४॥ 629) अलिएण व सच्चेण व गेण्हसि नाम पि दङ्गमणस्स।
सुहय विवज्जइ ससओ चम्मच्छेपण वि वराओ ॥५॥
६६. वसंतवज्जा [वसन्तपद्धतिः] 630) वणयतुरयाहिरूढो अलिउलझंकारतूरणिग्योसो।
पत्तो वसंतराओ परहुयवरघुट्टजयसद्दो ॥१॥
627) [ इहेन्द्रधनुरिह मेघगर्जितमिह शिखिनामुल्लापः । पथिको हारी शशक इव प्रावृषि कथं न पश्यति ।। ] अत्रेन्द्रधनुरत्र मेघनितम् अत्र शिखिनामुल्लापः । पथिको हारी शशक इव प्रावृट्काले कथं नु पश्यति । प्रावृट्काले शशकपथिको दुःखिनौ भवतः ।। ६२७ ।।
628) [ येच्छा कापि मनः प्रियस्य तद्गतं मनसि पृच्छामः । शशक शीघोऽसि त्वं जोव्यतेऽन्यथा कुतः ॥ ] येच्छा कापि मनःप्रियस्य तद्गतं मनसि पृच्छामः । हे शशक त्वरितोऽसि त्वं, जीव्यतेऽन्यथा कुतः ।।६२८॥
___ 629) [ अलीकेन वा सत्येन वा गृह्णासि नामापि दग्धगमनस्य । सुभग विपद्यते शशकश्चर्मच्छेदेनापि बराकः ।। ] अलीकेन वा सत्येन वा गृह्णासि नामापि दग्धगमनस्य । हे सुभग शशकश्चर्मच्छेदेनापि विपद्यते बराकः । प्रेमारूढं वचनेनैव कमलनालयत् त्रुट्यति, अतिकोमलत्वात् ।। ६२९ ॥
630) [ वनकतुरगाधिरूढो लिकुलझङ्कारतर्यनिर्घोषः। प्राप्तो वसन्तराजः परभृतवरघुष्ट जयशब्दः ।। ] वसन्तराजः प्राप्तः । राजत्वमेव विशेषणैर्विशिनष्टि । वनतुरगाधिरूढः । अन्योऽपि यो राजा भवति स तुरगाधिरूढो भवति । अलिकुलझङ्कारतूर्यनिर्घोषः । परभृतवरघुष्टजयशब्दः परभृतेन वरो घुष्टो जयशब्दो यस्य सः । अन्योऽपि यो राजा भवति स बन्दिभिः शब्दितजयशब्दो भवति ।। ६३० ।।
1G, I कह णु भाइ 2 G, I पेच्छामो
For Private And Personal Use Only