SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -634 : ६६.५] वसंतवज्जा १७३ 631) परिधूसरा वि सहयारमंजरी वह मंजरीणामं । नीसेसपसूणपरम्मुहं कयं जीइ भमरउलं ॥२॥ 632) उभिज्जइ सहयारो वियसइ कुंदो य वियसइ असोओ। सिसिरपरिणाममुहियं' उम्मीलं पंकयं सहसा ॥३॥ 633) रुंदारविंदमंदिरमयरंदाणंदियालिरिंछोली। रणझणइ कसणमणिमेहल व्व महुमासलच्छीए ॥४॥ 634) संधुकिज्जइ हियए परिमलआणंदियालिमालाहिं । उल्लाहि वि दिसिमणिमंजरीहि लोयस्स मयणग्गी ॥५॥ 631) [ परिधूसरापि सहकारमञ्जरी बहतु मञ्जरीनाम | निःशेषप्रसूनपराङ्मुखं कृतं यया भ्रमरकुलम् ।। ] सहकारमंजरी आम्रमंजरी परिधूस. रापि मंजरीनाम वहतु, यया भ्रमरकुलं षट्पदवन्दं निःशेषप्रसूनपराङ्मुखं कृतम् । यावत् सहकारमंजरी संजाता तावत् सकलमपि पुष्पजातं परित्यज्यः तस्यामेव पतति ( भ्रमरकुलम् ) ।। ६३१ ॥ ___632) [ उद्भिद्यते सहकारी विकसति कुन्दश्च विकसत्यशोकः । शिशिरपरिणामसुखितम् उन्मीलितं पङ्कजं सहसा ॥] उद्भवति सहकारो विकसति कुन्दो विकसति चाशोकः, शिशिरपरिणामसुखितमुन्मीलितं पङ्कजं सहसा । अन्योऽपि यः शिशिरमतिकामति स विकसति ।।६३२॥ 633) [ विशालारविन्दमन्दिरमकरन्दानन्दितालिपङ्क्तिः । रणझणति कृष्णमणिमेखलेव मधुमासलक्ष्म्याः ।। ] विस्तीर्णकमलमन्दिरमकरन्दानन्दिता भ्रमरपक्ति: रणझणति । उत्प्रेक्षते । मधुमासलक्ष्म्याः कृष्णमणिमेखलेव ।। ६३३ ॥ 634) [ संघुश्यते हृदये परिमलानन्दितालिमालाभिः । आर्द्राभिरपि दिमणिमञ्जरीभिलोकस्य मदनाग्निः ॥ ] लोकस्य हृदये मदनाग्निः संधुक्ष्यते । काभिः । परिमलानन्दितालिमालाभिः । दिङ्मणिमंजरीभिरार्दाभिः ॥ ६३४ ॥ 1G रहिय, 2G उम्मिलं, 3G, I उद्गच्छति For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy