SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -626 : ६५.२] ससयवज्जा 624) जइ सा सहीहि भणिया तुज्झ पई सुन्नदेउलसमाणो। ता कीस मुद्धडमुही अहिययरं गव्वमुव्वहइ ॥ १४ ॥ ६५. ससयवज्जा [ शशकपद्धतिः] 625) दुरुडुलतो रच्छामुहेसु वरमहिलियाण हत्थेसु । खंधारहारिससओ व्व पुत्ति दइओ न छुट्टिहिइ ॥ १ ॥ 6.6) तिलतुसमेत्तेण वि विप्पिएण तह होइ गरुयसंतावो। सुहय विवज्जइ ससओ चम्मच्छेएण वि वराओ॥२॥ दीपकं देहि " इति श्वश्वा भणिता, ततः किमिति सा मुग्धमुखी हसित्वा प्रलोकयति हृदयम् । इयं श्वश्रर्मम हृदये दीपकं दापयति । प्रियस्य वासस्तावन्मम हृदये । तस्मिंश्च दीपकः कथं दीयत इति हृदयावलोकनम् ॥ ६२३ ॥ 624) [ यदि सा सखीभिर्भणिता तव पतिः शून्यदेवकुलसमानः। तत् कस्मान्मुग्धमुखी अधिकतरं गर्वमुद्वहति ।। ] यदि " तव पतिः शून्यदेवकुलतुल्यः" इति सखीभिर्भणिता, ततः किमिति सा मुग्धमुखी अधिकतरं गर्वमुद्वहति । इदमत्र बीजम् । आभिर्मम भर्ता रन्तुं याचितः ।। ततस्ताः सुभगाः अहं नपुंसकोऽस्मीत्युत्तरयामास । ततो धन्याहं यस्या भर्तान्या न कामयत इति गर्वमुवाह ॥ ६२४ ।। 625) [ परिभ्रमन् रथ्यामुखेषु वरमहिलानां हस्तेषु । स्कन्धावारहारिशशक इव पुत्रि दयितो न मोक्ष्यते ॥ ] रथ्यामुखेषु वरमहिलियाण हत्थेसु वरस्त्रीणां हस्तेषु परिममन् हे पुत्रि दयितो न छुट्टिहिइ । किंविशिष्टः । खंधारहारिससओ ब्व स्कन्धावारमध्यगतशशक इव । यथा कटकमध्य आगतः शशकः क्यापि न छुट्टति, तथा वरवनितादृष्टिगोचरीभूतस्तव भापीति ।। ६२५ ॥ 626) [ तिलतुषमात्रेणापि विप्रियेण तथा भवति गुरुसंतापः । सुभग विपद्यते शशकश्चर्यच्छेदेनापि वराकः ॥ ] तिलतुषमात्रेणापि विप्रियेण तथा भवति संतापः । हे सुभग शशकश्चर्मच्छेदेनापि विपद्यते । विप्रियेणाफि विनाशकत्वात् ॥ ६२६॥ For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy