SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वज्जालग्गं [620 : ६४.१० 620) सालत्तयं पयं ऊरुएसु तह कज्जलं च चलणेसु। पट्टीइ तिलयमालं वहंत कह से रयं पत्तो॥१०॥ 621) अहिणवपेम्मसमागमजोव्वणरिद्धीवसंतमासम्मि । पवसंतस्स वि पइणो भण कीस पलोइयं सीसं ॥११॥ 622) जइ देवरेण भणिया खग्गं घेत्तूण राउले वञ्च । ता कीस मुद्धडमुही हसिऊण पलोअए सेज्जं ॥ १२॥ 623) जइ सासुयाइ भणिया पियवसहिं पुत्ति दीवयं देहि । ता कीस मुद्धडमुही हसिऊण पलोयए हिययं ॥ १३ ॥ wwwwwwwwwwxxx 620) [ सालक्तकं पदमबास्तथा कज्जलं च चरणयोः । पृष्ठे. तिलकमालां वहन् कथं तस्या रतं प्राप्तः ॥ ] सालक्तकं पदं चरणविक्षेप. मर्वोर्वहन् , तथा कज्जलं च चरणयोः, पृष्ठयां तिलकमालां वहस्तस्या रतं सुरतं कथं प्राप्तोऽसि । एतेन तस्याः सर्वबन्धवेत्तत्वं व्यज्यते ॥ ६२० ॥ 621) [ अभिनवप्रेमसमागमयौवनद्धिवसन्तमासे । प्रवसतोऽपि पत्युर्भण कस्मात् प्रलोकितं शीर्षम् ॥ ] अभिनवप्रेमसमागमे यौवनऋद्धौ वसन्तमासे, एषु सत्सु प्रवसतः प्रियस्य तया प्रलोकितं शिर इति कुतो भण । उच्यते । अभिनवप्रेमसमागमो द्वयोरपि यौवनर्विसन्तमासे सति कथमसौ वृषभो न, यदेवंविधां मां परित्यज्य याति देशान्तरमिति शंगे अस्य शिरसि स्तो नो वा, इति शिरोऽवलोकनम् ।। ६२१ ॥ 622) [ यदि देवरेण भणिता, खगं गृहीत्वा राजकुले व्रज । तत् कस्मान्मुग्धमुखी हसित्वा प्रलोकयति शय्याम् ||] यदि देवरेण "खगं गृहीत्वा राजकुले व्रज हे प्रजावति " इति भणिता, ततः किमिति सा मुग्धमुखी हसित्वा शय्यामालुलोके । इदमुत्तरमत्र । कौचिद् राजपुत्रौं विद्यते । तयोः कनिष्ठेन, प्रजावती " राजकुले राजसेवार्थ मम भ्रातुःस्याने व्रज" इत्युक्ता सती, अद्यामुना देवरेण विपरीतरतं मम शय्याप्रच्छादनपटस्थितचरणकुङ्कुमलाञ्छनेन ज्ञात्वा मद्भातुः कार्य त्वया कृतम् इत्यज्ञासीत् (?)। ( मद्भातुः कार्य त्वया क्रियतामित्याज्ञापितम् । ) ॥ ६२२ ॥ 623) [ यदि श्वश्वा भणिता प्रियवसतो पुत्रि दीपकं देहि । तत् कस्मामुग्धमुखी हसित्वा प्रलोकयति हृदयम् ॥ ] यदि " हे पुत्रि प्रियवसतो For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy