SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -619 : ६४.९] हियालीवज्जा 617) तं दळूण जुवाणं परियणमझम्मि पोढमहिलाए। उप्फुल्लदलं कमल करेण मउलाइयं कीस ॥७॥ 618) हंतूण वरगइंदं वाहो एक्केण नवरि बाणेण । धुवइ सरं पियइ जलं तं जाणह केण कज्जेण ॥ ८॥ 619) कुंकुमकयंगरायं पडिहत्थपओहरी कुरंगच्छी। सयणम्मि नावगूहइ रमणं भण केण कज्जेण ॥९॥ .. हृदयेऽन्या निवसति, तस्याः पादग्रहारमसौ सहिष्यते नो वेति, यावदुत्थापयति प्रहर्तुं पादं तावच्छिरसि प्रत्यच्छत् । ततस्तथेति नान्यथा मम शङ्का। इतः परं किं करोमीति स्थूलाश्रुभी रुरोद । यतः, रुदितमुचितमस्त्रं योषितां विग्रहेषु ॥ ६१६॥ 617) [तं दृष्टा युवानं परिजनमध्ये प्रौढमहिलया। उत्फुल्लदलं कमलं करेण मुकुलीकृतं कस्मात् ॥] प्रौढयुवत्या परिजनमध्ये तं लोकोत्तर युवानं दृष्टा, उत्फुल्लदलं कमलं करेण मुकुलीकृतं कुतः कारणात् । भावोऽयम् । परिजनमध्यस्थितं पूर्वमेव याचितसुरतं वल्लभमव टोक्य कथं प्रत्युत्तरयामीति करेण कलितं लीलानलिनं मुकुलयामास । सूर्यास्तमनेऽमूनि मुकुलीभविष्यन्ति, ततः परं त्वया समागन्तव्यम् इति कमलमुकुलने हेतुः ॥ ६१७ ।। 618) [ हत्वा वरागजेन्द्रं व्याध एकेन केवलं बाणेन । धावति शरं पिबति जलं तज्जानीत केन कार्येण || ] व्याध एकेनैव बाणेन वरगजेन्द्र हत्वा शरं धावति, जलं' च पिबति, तज्जानीत केन कार्येण । अयं भावः । एकेनैव बाणेन वरगजेन्द्रहनने मम शक्तिरस्ति । मा जानातु कोऽपि विषाक्तेन शरेणामु मत्तहस्तिनं जघानेति । शरप्रक्षालन पिबनं ( ? शरप्रक्षालनजलपानं ) प्रत्ययाय, विषाक्तशरजले पीते ममैवापि मृत्युभवतीति ॥६१८॥ 619) [ कुङ्कुमकृताङ्गरागं परिपूर्णपयोधरा कुरङ्गाक्षी। शयने नावगह ति रमणं भण केन कार्येण ।। ] कुंकुमकृताङ्गरागं रमणं शयने नावगृह ति कुंभिकुंभपयोधरा कुरङ्गाक्षी, तद्भण केन कार्येण । कुंकुमरागोऽप्यङ्गस्पर्शसुखान्तराय आवयोर्मा भूदिति ।। ६१९ ॥ 1 I तज्जलम् , 2 I शरप्रक्षालनमपि जनप्रन्ययाय For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy