SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वज्जालग्गं [595 : ६२.. 595) केसिवियारणसहिरुल्लकुप्परुग्घसणलंछणग्यवियं । न मुएइ कण्ह जुण्णं पि कंचुर्य अज्ज वि विसाहा ॥६॥ 596) राहाइ कवोलतलुन्छलंतजोहाणिवायधवलंगो। रइरहसवावडाए धवलो आलिंगिओ कण्हो ॥७॥ तावज्जनार्दनो भिन्नाञ्जनचयोपमः, तत्रापि सूचिभेद्यान्धकारप्राम्भारभरिता रात्रिः । अपरं च । यदि पन्थास्त्रुटितो' भवेत् तदा भगवान्न प्राप्यत एवेत्याह --निबिडवेतसा यमुना । सा च कालकाया कालजला कालियव्यालकुलं यमुना निरन्तरतरणिनिरुद्धसरणिः । अत एवाह । हे पुत्रि भ्रमरी भव यदि वदनगन्धेन – भगवतः किल वदनोच्छासः कमलकिझल्कपुञ्जसब्रह्मचारी वर्तते-तेन वदनगन्धेन यदि निजचित्तचौरं तम् उभयथाप्यनङ्गजनकं प्राप्नोषीति ।। ५.४ ।। 595) [केशिविदारणरुधिराईकूपरोद्धर्षणलाञ्छनार्घितम् । न मुश्चति कृष्ण जीर्णमपि कञ्चुकाथापि विशाखा ॥ ] हे कृष्ण । विशाखा गोपीभेदः । जीर्णमपि कञ्चुकमद्यापि न त्यजति । अमोचने कारणमाह । केशिनस्तुरंगदानवस्य यद्विदारण, तेन यद्रुधिरं, तेनार्दो योऽसौ कूपर:--'कुहणी' इति लोके - तस्योद्धर्षणेन यल्लाञ्छनं, तेनार्धितम् । केशिदानवमारणरुधिराईकपरलाञ्छनार्षितम् ।. दानवरुधिराक्तकूपरगाढालिङ्गनजनितलाञ्छनं कञ्चुकमद्यापि न त्यजति विशाखा। एतेन दानवारेर्नारायणस्य सुभटप्रकाण्डस्य वल्लभास्मीति गर्वायते स्म ।। ५९५ ।। ___(96) [ राधया कपोलतलोच्छलज्ज्योत्स्नानिपातधवलाङ्गः । रतिरभसव्यापृतया धवल आलिङ्गितः कृष्णः ।। ] कयाचिद् गोप्या रतिरभसव्यापृतया कृष्णोऽपि धवल आलिङ्गितः । किं विशिष्टः । राधायाः कपोलतलो छलज्ज्योत्स्नानिपातधवलाङ्गः । एतेन राधाकपोलतलयोश्चाकचक्यं वर्ण्यते स्म ॥ ५९६ ॥ 1G, I यदि पन्थाः स्थपुटितो ( uneven, full of ups and downs) भवेत् For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy