SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -594 : ६२.५] कण्डवजा १६१ 592) कण्हो जयह जुवाणो राहा उम्मत्तजोवणा जयइ। जउणा बहुलतरंगा ते दियहा तेत्तिय' च्चेव ।।३।। 593) तियणणमिओ विहरी निवडइ गोवालियाइ चलणेसु । सचं चिय नेहणिरंधलेहि दोसा न दीसंति ॥ ४ ॥ 594) कण्हो कण्हो निसि चंदवजिया निबिडवेडिसा जउणा। भमरी होहिसि जइ, लहसि पुत्ति वयणस्स गंधेण ॥५॥ मार्गणशीलाः । धन्योऽसि वृषभराज यदागमनव्याकुलतयामुष्य सुभगयुवावतंसस्य हरेः सकलजनप्रत्यक्षमेव गाढकण्ठग्रहम् अलमहि ॥ ५९१ ।। 592) [ कृष्णो जयति युवा राधोन्मत्तयौवना जयति । यमुना बहुलतरङ्गा ते दिवसस्तावन्त एव ।। ] कृष्णो जयति युवा, राधोन्मत्तयौवना जयति । यमुना बहुलतरङ्गा ते दिवसास्त एवाभवन् । कोऽर्थः । कृष्णः कपाटवक्षाः पुरार्गलादीधभुजः कमलदलनेत्रः । राधिकापि चम्पककलिकागौराङ्गी, कठिनकुचयुगलनिरुद्धवक्षःस्थला, कमलमृणालबाहुबल्लिर्मुखचन्द्रचन्द्रिकाभयादिव लग्नतमोनिकुरुंबकेशपाशा । द्वावप्येतौ यमुनायां चिरं चिक्रीडतुर्येषु दिवसेजु ते तादृशा दिवसा स्तदानीमभूवन्न तु इदानीमिति ॥ ५९२ ॥ 593) [ त्रिभुवननमितोऽपि हरिनिपतति गोपालिकायाश्चरणयोः । सत्यमेव स्नेहान्चैदोषा न दृश्यन्ते ।।] त्रिभवनमितो हरिनिपतति गोपालि. कायाश्चरणयोः । अहो आश्चर्यम् । अथवा सत्यमेव स्नेहान्धैर्दोषा न दृश्यन्ते । हरिस्त्रिभुवननतोऽपि " अहं किमिति नीचगोपालिकाचरणयोनिपतामि " इति जानानोऽपि स्नेहपाशयन्त्रितः पतत्येव ॥ ..९३ ।। 594) [ कृष्णः कृष्णो निशा चन्द्रवर्जिता निबिडवेतसा यमुना। भ्रमरी भविष्यसि यदि, लभसे पुत्रि वदनस्य गन्धेन ।। ] काचन गोप्यम्बा कस्याश्चित् कृष्णविरहार्दिताङ्गया गोप्या अग्रे कृष्णलाभोपायं निवेदयति । कृष्णस्तावत्कृष्णस्तापिच्छच्छविः । निशा च चन्द्रवर्जिता । स्वभावत एव 1 G, I ततिओ च्चेव ( तत्तिय च्चेव) 2G, I ते दिवसास्तादृशा एवाभूवन् । मतु इदानीं सन्ति। वल ११ For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy