SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -588 : ६१.३] उड्डवज्जा 585) देमि न कस्स वि जंपइ उद्दारजणस्स विविहरयणाई। चारण विणा वि नरो पुणो वि लच्छीइ पम्मुक्को ॥ ७ ॥ ६१. उड्डवज्जा [कूपखनकपद्धतिः] 586) छुहइ ददं कुद्दालं अइगमणे आउलं व पेल्लेइ । विलिहइ दो वि तडीओ आणइ हियपाणियं उड्डो॥१॥ 587) सिरजाणुए' निउत्तो उडो हत्थेण खणणकुसलेण । कुद्दालेण य रहियं कह उड्डो आणए उययं ॥२॥ 588) निद्दयकुद्दालयमझ बहुलच्छलंतजलसोत्तं । उड्डो लद्धप्फरिसो भरियं पि न मेल्लए वाविं ॥३॥ 585) [ ददामि न कस्यापि वदति उदारजनस्य विविधरत्नानि । त्यागेन विनापि नरः पुनरपि लक्ष्म्या प्रमुक्तः ॥ ] ददामीति धनं न कस्याप्यग्रत उदारजनस्य निवेदयति । कानि । विविधरत्नानि । त्यागेन विनापि नरः पुनरपि लक्ष्म्या प्रमुक्तः ॥ ५८५ ॥ ___586) [ क्षिपति दृढं कुद्दालमतिगमन आकुलमिव प्रेरयति । विलिखति द्वे अपि तटयावानयति हृदयेप्सितपानीयं खनकः ॥ ] उड्डो तडागखनकः । दृढं यथा स्थात् तथा कुद्दालं कुशी भमौ प्रक्षिपति । अतिगमन आकुलमिव प्रेरयति । विलिखति द्वे अपि तटयो, आनयति हृदयेप्सितं पानीयम् । यथा कामी साधनं विनिक्षिप्य द्वे तटयौं भगस्य विलिख्य, हृदयेप्सितं. पानीयमानयति द्रावयतीत्यर्थः ॥ ५८६ ॥ 587) [ शिरोजानुके नियुक्तः खनको हस्तेन खननकुशलेन । कुद्दालेन च रहितं कथं खनक आनयत्युदकम् ॥ ] कथम् उड्ड आनयति उदकम् । किंविशिष्टः । शिरोजानुके नियुक्तः । हस्तेन खननकुशलेन, कुद्दालेन रहितम् ॥ ५८७ ॥ 588) [ निर्दयकुद्दालकमध्यबहुलोच्छलज्जलस्रोतसम् । खनको लब्धस्पशों भृतामपि न त्यजति वापीम् ॥ ] उड्डो लब्धस्पर्शो भृतामपि वापी न त्यजति, पुनश्चिखनिषति । किंविशिष्टां वापीम् । निर्दयकुद्दालकम'ध्यबहुलो 1 G, I सिरि जाणुए 2 G, I Laber कुद्दालयहत्थमज्झ 31 निर्दयकुद्दालहस्तकमध्य For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy