SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वज्जालग्गं [581:६०.३581) करिणो हरिणहरवियारियस्स दोसंति मोत्तिया कुंमे । किविणाण नवरि मरणे पयड च्चिय हुंति भंडारा ॥ ३ ॥ 582) परिमुसइ करयलेण वि पेच्छइ अच्छीहि तं सया किविणो। आलिहियभित्तिबाउल्लयं व न हु भुंजिउं तरह ॥ ४॥ 583) पुच्छिज्जंता नियपरियणेण पयति नेय तं अत्थं । संतं पि धणं नत्थि त्ति जे भणंति' ते महाधीरा ॥५॥ 584) अत्थं धरति वियला न देति पूयंति सयलभूयाई। पुण्णक्खएण झिजइ न संपया चायभोएण ॥ ६॥ निक्षिपन्ति । इति किम् इत्याह । अमीभिः ( ? अस्माभिः ) पाताले गन्तव्यं ततोऽप्रतोऽपि गच्छतु ।। ५८० ।। 581) [ करिणो हरिनखरविदारितस्य दृश्यन्ते मौक्तिकानि कुम्भे । कृपणानां केवलं मरणे प्रकटान्येव भवन्ति भाण्डागाराणि ॥] हरिनखरविदारितस्य करिणः कुम्भे मौक्तिकानि दृश्यन्ते । कृपणानां मरणे प्रकटानि भवन्ति भाण्डागाराणि केवलम् ।। ५८१ ।। ___582) [ परिमृशति करतलेनापि पश्यत्यक्षिभ्यां तत्सदा कृपणः । आलिखित भित्तिपञ्चालिकामिव न खलु भोक्तुं शक्नोति ॥] कृपणस्तद् धनं करतलेन प्रोञ्छति, अक्षिभ्यां पश्यति सदा सर्वदा । आलिखितभित्तिचित्रपुत्रिकामिव न खलु भोक्तुं प्रभवति ।। ५८२ ॥ 583) [ पृच्छ्यमाना निजपरिजनेन प्रकटयन्ति नैव तमर्थम् । सदपि धनं नास्तीति ये भणन्ति ते महाधीराः ॥ ] निजपरिजनेन पृच्छयमाना अर्थं नैव प्रकटयन्ति । सदपि विद्यमानमपि धनं नास्तीति ये भणन्ति ते महाधीराः कथ्यन्ते । विद्यमानमपि धनमपलपितुं न शक्यत इति भावः ॥ ५८३ ॥ 584) [ अर्थ धरन्ति विकला न ददति पूजयन्ति सकलभूतानि । पुण्यक्षयेण क्षीयते न संपत् त्यागभोगाम्याम् ॥ ] विकला अर्थ धरन्ति, न ददति, पूजयन्ति भूतानि मम धनं क्वापि मा गच्छत्विति । यतः संपत् पुण्यक्षयेण क्षीयते, न त्यागभोगाम्याम् ।। ५८४ ॥ 1 B, C, G, I, Laber जे भयंता महाधीरा For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy