SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir --344 : ३६.१६ ] पेम्मवज्जा 340) दूरं गए विकयविप्पिए वि अन्नत्थ बद्धराए वि । जत्थ मणं न नियत्तद्द तं पेम्मं परिचओ सेसो ॥ १२ ॥ 341 ) सो सुबह सुहं सो दुक्खवज्जिओ सो सुहाण सयखाणी । वाए मणेण कारण जस्स न हु वल्लहो को वि ॥ १३ ॥ 342) उल्लव को वि महिमंडलम्मि जो तेण नत्थि संणडिओ । खरपवणचाडुचालिरदवग्गिसरिसेण पेम्मेण ॥ १४ ॥ 343) सो को विन दीसइ सामलंगि एयम्मि दद्दय लोए । ९१ जस्स समपिवि हिययं सुहेण दियहा गमिज्जति ॥ १५ ॥ 344) अग्यो तर्हि तर्हि चिय गयणं भमिऊण' वीसमंतेण । बोहित्यवायसेण व इसाविया दडूपेम्मेण ॥ १६ ॥ 340 ) [ दूरं गतेऽपि कृत विप्रियेऽप्यन्यत्र बद्धरागेऽपि । यत्र मनो न निवर्तते तत्प्रेम परिचयः शेषः || ३४० ॥ ] 341 ) [ स स्वपिति सुखं स दुःखवर्जितः स सुखानां शतखनिः । चाचि मनसा कायेन यस्य न खलु वल्लभः कोऽपि ।। ] स स्वपिति सुखं स दुःखवर्जितः स सुखानां शतस्य खनिर्वाचि मनसा कायेन यस्य न खलु - वल्लभः कोऽपि ।। ३४१ ॥ 342) [ उल्लपतु कोऽपि महीमण्डले यस्तेन नास्ति संतटितः । 'खरपवनचाटुचलनशीलदवाग्निसदृशेन प्रेम्णा ।। ३४२ ।। ] 343 ) [ स कोऽपि न दृश्यते श्यामलाङ्गयेतस्मिन् दग्धहतलोके । -यस्य समर्प्य हृदयं सुखेन दिवसा गम्यन्ते || ३४३ । ] For Private And Personal Use Only 344 ) [ अहो तत्र तत्रैव गगनं भ्रान्त्वा विश्राम्यता । यानपात्र- वायसेनेव हासिता दग्धप्रेम्णा ॥ ] बोहित्यं यानपात्रम् । अन्यो - दुःखसूचनायाम् । तहिं तहिं चिय तत्र तत्रैव दुर्लभपुरुषे विश्राम्यता दग्धप्रेम्णा हासितास्मि । किं कृत्वा विश्राम्यता । गगनं शून्यं भ्रान्त्वा | केनेव । बोहित्यवायसेणेव । यथा यानपात्रे स्थितो वायसो गगनमाकाशं 1 1 G गमिस्संति 2 G भर्मतेण
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy