SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वज्जालग्न [ 336:३६.८336) अब्धो जाणामि अहं अत्तणहियएण अन्नहिययाई । मा को वि कह वि रज्जउ', दुक्खुव्वहणाइ पेम्माई ॥८॥ 337) अहिव रणरणोदितु ईसा विडंबणा नाह।। होइ न उज्जु व वंकं पेम्मं जह चंचु कीरस्स ॥९॥ 338) अद्दिढे रणरणओ दिखे ईसा सुहट्ठिए माणं । दूरट्ठिए वि दुक्खं पिए जणे भण सुहं कत्तो॥१०॥ 339) ताव च्चिय होइ सुहं जाव न कीरइ पिओ जणो को वि। पियसंगो जेहि कओ दुक्खाण समप्पिओ अप्पा ॥ ११ ॥ 336) [ अहो जानाम्यहमात्महृदयेनान्यहृदयानि। मा कोऽपि कथमपि रज्यतु, दुःखोद्वहनानि प्रेमाणि ।।] अन्वो दुःखे। जानाम्यहमात्मनो हृदयेनान्यहृदयानि, मा कोऽपि कापि रज्यतु, दुःखोद्वहनानि प्रेमाणि ॥ ३३६ ।। ___ 337) [ अदृष्टे रणरणको दृष्ट ईर्ष्या विडम्बना नाथ । भवति न ऋज्विव क्रं प्रेम यथा चञ्चूः कीरस्य ॥] अदृष्टे प्रिये रणरणको दृष्ट ईर्ष्या विडम्बना नाथ भवति । वक्रं प्रेम न ऋजु भवति यथा शुकचञ्चुः ।। ३३७ ।। 339) [ अदृष्टे रणरणको दृष्ट ईर्ष्या सुखस्थिते मानः । दूरस्थिते. ऽपि दुःखं प्रिये जने भण सुखं कुतः ॥] प्रिये जने भण कुतः सुखम् । कथम् । तदेव दर्शयति। अदृष्टे रणरणको, दृष्ट ईया, सुखस्थिते मानो, दूरस्थिते तस्मिन् दुःखम् ॥ ३३८॥ 339) [ तावदेव भवति सुखं यावन्न क्रियते प्रियो जनः कोऽपि । प्रियसङ्गो यैः कृतो दुःखेभ्यः समर्पित आत्मा ॥] तावदेव सुखं भवति यावन्न क्रियते प्रियो जनः कोऽपि। प्रियसङ्गो यैः कृतः (तैः ) दुखेभ्यः समर्पित आत्मा ॥ ३३९ ॥ 1 GL, Laber रच्चउ 2G, I बह कीरचंचु म For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy