SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -335 : ३६.७] पेम्मवज्जा 332) दाणं न देइ न करेइ चाडुयं कहइ नेय सम्भावं। दसणमेत्तेण वि किं पि माणुसं' अमयसारिच्छं ॥४॥ 333) जत्थ न उज्जग्गरओ जत्थ न ईसा विसूरणं माणं । सब्भावचाडुयं जत्थ नत्थि नेहो तहि नत्थि ॥५॥ 334) दाडिमफलं व पेम्म एक्के पक्खे य होइ सकसायं । जाव न बीओ रजई ता किं महुरत्तणं कुणइ ॥६॥ 335) न तहा मारेइ विसं खजंतं पलसयं पिकवलेहि। जह चक्खुरायरत्तं मारेइ सविन्भमं पेम्मं ॥ ७ ॥ 332) [ दानं न ददाति न करोति चाटुकं कथयति नैक सद्भावम् । दर्शनमात्रेणापि किमपि मानुषममृतसदृशम् ।। ] दानं न ददाति न करोति चाटुकं, कथयति नैव सद्भाव, दर्शनमात्रेणैव भवति किमपि मानुषममृतसदृक्षम् । मनोऽभीष्ट एवमकुर्वन्नपि दर्शनमात्रेणैवामृतायते । प्रेम्णो विलसितमिद मिति ॥ ३३२ ॥ 33.5) [ यत्र नोज्जागर को यत्र नेा खेदो मानः । सद्भावचाटुकं यत्र नास्ति स्नेहस्तत्र नास्ति । ] यत्र नोज्जागरको यत्र नेा खेदो मानश्च, सद्भावचाटुवाक्यं यत्र नास्ति, स्नेहोऽपि तत्र नास्तीति ॥३३३॥ __334) [ दाडिमफल मिव प्रेमकस्मिन्पक्षे भवति सकषायम् । यावन्न द्वितीयो रज्यते ( बीजं न रख्यते ) ताकि मधुरत्वं करोति ।। ] प्रेम दाडिमफल मिव । एकस्मिन्पक्षे सकषायं स्कोपम । यावद् द्वितीयो न रज्यते तावरिक मधुरत्वं करोति । उभयपि क्षीरनीरयो रिच मिलितत्वात् प्रेमातिमधुरं भवति । दाडिमीप लमपि एव स्मिन् पक्षे सकष यं कषायरसयुक्तं भवति । यावद् बीजो न रज्यते तावत् कुतो माधुर्यं भवति । मधुरो रसो न भवतीति ।। ३३४ ।। 335) [न तथा मारयति विषं खाद्यमानं पलशतमपि कवलैः । यथा चक्षुरागरक्तं मारयति सविभ्रम प्रेम ॥ ३३५॥] 1 I adds होई after माणुसं 2G, I एकप्पक्खेण होइ 3G जाव ण बीजउ रच्चई 4 1 एकस्मिन् पक्षे भवति सकषायम् । एकेन कृतं सकषायं सकोपम् । For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy